पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समिद्भिर्जुहुपम् ।। १ । मन्वन् जपतेि ।। २ ।।

} य सावित्रीमधीत्य सन्ध्यामुपास्य वैष्णवान् सौरभन्त्रांश्च जपति ॥ ३ ॥ पुनस्सन्ध्यागमादनशनं कृत्वा सन्ध्यामुपासीतेत्येके ॥ ४ ।। युनरित्यादि । दिवोदितानि कर्माणि प्रमावादकृतानि वेत् । शर्वर्यः प्रथमे यामे तानि कुर्याद्यथाक्रमम्' । इति एवमेव रातौ क्रियमाणानि कर्माणि प्रातः। तर्पणे हीने द्विगुणे तर्पयति ॥ ५ ॥ तर्पण इत्यादि । प्रातस्तर्पयति। ‘ब्रह्मयज्ञश्च सौर वर्जयेििश सर्वदा' इति । अक्षयद्धविहीने गुरुपसूक्तपूर्व यजुस्संहितां स्वाध्यायं करोति ॥६ प्रातस्समिद्धोमे हीने सायं द्विगुणं सायं हीने प्रातद्विगुभम् ॥७ दिनतये खानादौ हीने पूर्ववत्स्रानजपः कृत्वा सौरभाग्नेयश्च हुत्वा समिद्भिर्जुहुयात् ॥ ८ ॥