पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ निषेकादीनां सामान्यप्रायश्चितम् ।। १ ।। अथेत्यादि । एकस्य वा दूयोर्वा सर्वेषाञ्च का प्रतिसंस्कारं सामान्य प्रायश्चित्तम् । विष्णोर्नुकादि भिन्दाहृत्याश्रावितादीन् द्विावन्र्य हुत्वा तत्तन्कर्म कुर्यादिति केचित् ।। २ ।। अथवाप्युपनयनं यावन् तावत्कालं गर्भाधानादि चौलकान्तेषु हीनेषु तन्त्रयित्वा एकहोमे कुर्याचे पिता चान्द्रायणं पुत्रः प्राजापत्यं चरित्वा ब्राह्मणभोजनसुवर्णपशुट्टानानि कृत्वा विष्णोर्नुकादि मिन्दा हुत्याश्रावितादीन् रौद्र मूलोमं वैष्णवश्च द्विगायत्र्य प्रत्येकं हुत्वा आदावन्ने च प्रत्येकं परिषेकं करोतीति विशेषः ।। ५ ।। आवादन्न इत्यादि । प्रत्येक-प्रतिसंस्कारमित्यर्थः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाल्यज्वना विरचिते श्रीवैखानससूत्रक्याख्याने तात्पर्यचिन्तामणौ पृष्ठप्रक्षे षष्ठः खण्डः ॥