पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नक्षत्रहोमे हीने स्कन्द यमः इण्डः वत्यै नयग्रहदेवत्यं वैष्णवं प्रायश्चि अन्नप्राशाने कालेऽतीते बालेनैवात्रे भुक्ते च जातकास्रौ वैष्णवं ब्राह्ममाग्नेयमैन्द्रं सैौम्ये वार्हपत्यञ्च हुत्वा अष्टमे दशमे द्वादशे वा मासे अन्नप्राशनं ब्राह्मणभोजनञ्च कुर्यात् ॥ २ ॥ चौलके कालेऽतीते मन्त्रघ कृते च जातकाौ वैष्णवै मूलढोमं ब्राह्म वारुषमाग्नेयं रौद्रश्च हुत्वा यथाशक्ति सुवर्णपशुदानब्राह्मण भोजनानि कृत्वा चैौलकं कुर्यात् ।। ४ ।। इति श्रीमत्कौशिकवंश्येन मेोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने

  • अत्र खण्डे व्याख्याने ग्रन्थपातो दृश्यते ।