पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० भी श्रीनिवासमखिकृत - तात्पर्यचिन्तामणिसहितम् [षष्ठ प्रश्ने छायान्तः श्वपाकादः स्पष्ट स्रानं समाचरेत् । छत्वारेंज्ञात्पदादूर्व छाया दोषो न विद्यते । स्मत्यन्तरे- अतीते पक्षिणीकाले दशाहाभ्यन्तरे अतौ । दिवा वा यदि वा रात्रावेककालेन शुद्धति ॥ पूर्वस्यान्यदिने तत्रेत् दाहं पूर्वाघतः परम्। यहं पूर्वान्यामे च तत्प्रभातेऽथ वा यदि । मातृतः पितृतो येषु विहिता पुंयु पक्षिणी । न तत्पक्षमृतौ (?) सा स्यात् स्रानमालं विधीयते बोधायनः – ‘क्षत्रविट्शूद्रजातीया येस्युर्विप्रस्य बान्धवः । राजन्यवैश्योत्रैव हीनजाषुि बन्धुषु । स्वं स्त्रमाशैौचमेव स्यात् प्रसूतेषु मृतेषु च' ।। बृहस्पतिः- 'शुद्धयेद्विप्रे इशाहेन जन्महान्येोः स्वयोनिषु । सप्तपञ्चनिशाभिस्तु क्षत्रविट्शूद्योनिषु। सर्वेषामेव वर्णानामाशौचं कुर्युराह्वताः । तद्वर्णविधिदृषेन स्वमाशौचं स्वयोनिषुः ॥ ब्राह्यः-- *शावाशौचं प्रकुर्वन्ति शूद्रद्वर्णसंकरा । बाप्तबल्क्यः : 'उदक्याशैचिभिः झायात् संस्पृष्टतैरुपस्पृशेत् । अब्लिानि जपेचैव गायत्रीं मनसा सकृत् । । चंडालसूतिकाशावैः संस्पृष्टस्संस्पृशेद्यदि । प्रमादात्त आचम्य जप्यं कुर्यात्समाहितः । देवलः - संस्पृश्याशुचिसंस्पृष्टं द्वितीयं वापि मानवः । हस्तौ पादौ व तोयेन प्रक्षाल्या चम्यशुद्धयति । वृद्धशाक्षातपः- 'अशुचिं संस्पृशेदन्यमेक एव स दुष्यति । तत्पृष्टोऽन्यो न दुष्येत सर्वद्रव्येष्वयं विधिः' ॥