पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्ड;] अन्यत्र

ध्याघ्रः पंठीतसिः – अखंभाद – ‘मासत्रये विरालं स्यात् ण्मासे पिक्षणी भवेत् । व्यसनाधीनचित्तस्य पराधीनस्य त्यिशः । श्राद्धकर्मविहीनस्य भस्मान् सूतकं भवेत् ‘सूतकान्यदिने पुनभृतै तु क्सिं तयोः । प्रभते विगहाच्छुद्धिरत ऊर्च दशाहूतः'। ‘बाले मृते अपिंडानां सद्यः शौचं विधीयते । आमौीबन्धनाद्वः क्षत्रियस्यायुधग्रहात् । । अनुपेतोऽधि विप्रस्तु राजा चैवायुधग्रहः । अगृहीतप्रतोदस्तु वैश्यः शूद्रो विश्वयुक् । ग्यिन्ते यत्र यत्र स्याहाशैद यहमेव तु । एवं विकल्पतः शैचयवस्था देशसमझत;' ॥ उपनीते मृते विग्रे दशाहन्वषमुच्यते । गृहीतधनुषि प्रेते राजन्ये पीडशाहृतः । धृतप्रतोदे वैश्ये तु ते शितिरत्रयः । धृक्स्रद्वये शूद्वे प्रेते शिशिाश्च तत् । ‘तृणकाष्ठदिधातेन कुब्बेवाऽन्तरिते तथा । ३५