पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारस्य कुमार्याश्च जनने सपिण्डानां दशाहपाशौचं विधीयते ॥१ पुरुषस्य सपिण्डता षष्ठपुरुषावधिः कन्यायाः विपुरुषावधि पुरुषस्येत्यादि । 'सपिंडा तु सर्वेषां गोत्दं स्प्तपूरुषे । समनोदकभावश्च जन्मनाम्रोरवेदनं । 'लेपमाजश्चतुर्थाद्याः पिवाद्याः पिंडुभागिनः । सप्तमः पिंडदस्तेषां सापिंच्यं सप्तपूरुषम्' । इति कूटस्थेन सह सप्तमपर्यन्तमित्यर्थः । जनन इत्युक्तात् न मरणेऽयं नेियमः 'मृतजाते पितर्युमं यस्या तत्कर्मणापरम् () । ज्ञातीनां सूतकं पूर्वमिति हारीतशासनम् । निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः । ‘कन्यकाजन्ने भ्रातृपितृतद्भातृतत्सुताः । पितामहश्च तद्राता शुद्धयन्ति दशरात्रतः । मनुः 'शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिप । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति ॥ हारीतः- 'दशाह् एव विमस्य सपिंडमरणे सति । झल्पान्तराणि कुर्वाणः कलौ व्यामोहविर्षी' ॥