पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ हनुः -

'वन्याष्टमे भवेदद वझमे तु भृ"अजः । एकादशे वीजननी सधस्व मिशनि ति । यस्य भायां पतित्रता पुत्रयी माझी स भव। --५

तस्मादित्यादि । दुष्टां-व्यभिचारदिभिः--यद्वर असाध्वीं - पापसमाचारां । 'नारीं त्यजेत् पुनशप्रसूतिक' मिल्यामुक्तरीत्या सह एकाहे पैतृकवत्कृते ६ तत्कार्यमशुभं भवति । १२ ।। यद्ध}

  • १३

तथापि अत्र नान्दीमुखशब्लो होमाबारभ्य अभिषेचनपर्यन्तपः भभ्युष्यभाद्ध शब्दश्च ब्राह्मणभोजनपः । तथा च अये विवेकः--नन्दिीमुखे अभ्युदयश्राद्धे वा प्राचीनावीन दक्षिणामुखादिके पैतृकोक्तवत् कृते च तत्कार्यमशुभं भवति । तलात् पूर्वेद्युः दैविकवत् कुर्यात् ॥ १३ ॥ ौ विश्वेदेवौ चतुरः पितृन् ब्राहणान् वषित्वा 'नान्दी पूर्ववद्धोमं हुत्वा अन्ते ब्राह्मणान् भोजयेत् ॥ १४ ॥ 1. वन्ध्या अष्टमे अब्दे त्याज्यैत्यर्थः ! एवमूतरत्रापि ।