पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्री मीनिवासमखिकृत-तात्पर्यविन्तामणिसहितम् द्वैौ विश्वेदेवावियादि । द्वैौ विश्वेदेौ । चतुरः प्तृिन् मात्र द्वै त्रिर्थे द्वौ – एवं चतुरः । कुर्यात् । भातातः ‘मातृश्राद्धन्तु पूर्व स्थापितृणां तदनन्तरम् । ततो मातामहानान्तु वृद्धिश्राद्धेधु दातृभिः' । इति मातामहाथै द्वैौ () नैमित्तिकै भूताहे च वृद्धिश्राद्धे तथैव च । मात्रादीनां पृथक् श्राद्धमन्यत्र पितृभिस्सह' । इति अष्टकोक्तवत् नान्दीमुखाः सत्यवgसंज्ञका विश्वेदेवाः प्रियन्तामिति दद्यात् । नान्दीमुखाः पितरः प्रियन्तामित्यत्र प्रपितामहपूर्वकमावाहनादिकं स्यात् । एवं मातृविषये प्रपितामहीपूर्वकम् । पित्रादीनामर्चनादिकमुपवीत्येव [षष्ठ प्रश्न उद्यतं वा ददाति (दवादिति) चित् ।। १५ ।। उद्यतमित्यादि । उद्यतं –होमभोजनाद्यथै संपादितम् । वा-अश क्तावापदि वा ब्राझणेभ्यो दद्यात् । अन्यथा नान्दीमुखे हीने चैष्णवं ब्राक्ष रौद्रं 'एते य इह पितरः 'उशन्तस्त्वा '-'सा नो ददातु' - 'पृथिवीपतेभ्यः' इत्यादि पित् देवत्या हुत्वा तथा नान्दीमूर्ख कृत्वा पुनः शुभकर्म कुर्यात् ।। १६ ।। अन्यथेत्यादि । नान्दीमुखे हीने– नान्दीमुखाकरणे, नान्दीमुखं कृत्वा-प्रधानकर्माकरणे वा प्राजापत्यत्रयं गां दक्षिणाञ्च दत्वा ब्राह्मणैरनुज्ञातः आश्रावितादि हुत्वा तु .... ... । .... .... कृत्वा चाभ्युदये पुनः ।