पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ

खण्डः

ऋतौ संगमनं निपेकमित्याहुः ॥ १ ॥ ऋतावित्यादि । केचििद्वदमेव गर्भाधानमिति वदिन्त। तन्न । इदमेव गर्भाधानञ्चत् अधृतगर्भायाः प्रतिमासमार्तवसंभवात् 'मानुर्गर्भविपत्स्वध'मित्या दिकं संभवति () । स्वभार्यायामृतुन्नातायां षोडशाहे संगमने हीने अग्रिमाधाय आधारं हुत्वा वैण्णवं ब्राह्म गैट्रमैन्द्रमाग्नेयं ‘दद्भयस्यहा' इत्येगोमं जयानभ्यानानान् राष्ट्रभृतो हुन्वा अन्नहो जुहोति ॥ २ ॥ स्रातामलंकृतां भार्या पूर्वद्वन्छेत् ॥ ३ ।। स्रातामित्यादि । पूर्ववत् । विष्णुर्योनिमिति मन्त्रेणेत्यर्थः । ऋतौ प्रथमे होमं जुहुयात् ।। ४ ।। अनावृतो संगमनं करोति ॥ ५ ॥ ननम्मा गभमाधाय पुत्रं जनयति ।। ६ ।। पुत्रेण पितरः श्रीना भवन्ति । ७ ।। तेनैव स्वर्ग गच्छन्ति ॥ ८ ॥ अत्र स्मृतिकाग: 'ऋतुलातां तु यो भार्या स्वस्थस्सन्नधिगच्छति । घोरायां ब्रहयायां तमः प्राप्तोयसंशयम्' । इति तथा:- 'अमिहोत्रफला वेदाः दत्तभुक्तफलं धनम् । तिपुत्रफलाद्वाराः शीलवृतफ़ल श्रुतम् ' । इति प्रथमर्तावेव होमः | आगर्भाधानात् प्रतििषद्धवर्जदिनेषु संगमनं करोति । 'यानुत्पादयते थानध्यापयते यानुपन्यते यान् याजयते' इत बोधायनवचनात्। इदं कर्मयोगनिष्ठादिव्यतिरिक्तविषयम् ।