पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{ य मन् गन्धैः रसैः सदृट् ग्राश्च पूर्वाभावे परं परम्' । इनि भारद्वाजः - 'अज्ञाता यदि वा मन्तास्स्वस्वगृशेषु चेतिाः । उपवातप्रमुख्यानां तेषां वै धारणे द्विजाः । केन प्रणवो वापि व्याङ्कतितिथन्तु वा । स्यातां विप्रादिवर्णेषु द्वावेतौ सर्वशाखिनम् ।। इति स्मृतिलावल्याम्--'मुख्यकालं समाश्रित्य गौणमप्यस्तु साधनम् । 'कालातीतानि कर्माणि प्राप्नुवन्त्युत्तराणि तु। कालातीतनि कृवैव क्टुित्यादुत्तराणि तु । अकृत्वातीतकर्माणि यः कुर्यादुत्तराणि तु । न च देवान् न च पितृन् न तु गच्छति मानुषान्' । इति इति श्रीमत्कौशिकवंश्येन गोविन्दवासूनुना वेदान्ताचार्यक्र्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूक्षव्याख्याने तात्पर्यचिन्तामणैौ षष्ठमश्ने प्रथमः खण्डः ।