पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४७० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [षष्ठ प्रश्ने द्वात्रिंशत्प्रभृतिः प्रस्थं ततो द्विप्रथमाढकम् । ततो द्रोणधिकस्यान्ने शुद्धमेवेत्युदाहृतम् । काकश्वानोपविद्धन्तु गवाघ्रातं स्रेण च । स्वल्पमन्नं त्यजेद्विान् शुद्धं द्रोणाधिकन्तु तत् । ग्रासमुदृत्य तद्भोज्यं यच लालाहतं भवेत् । सुवर्णोदकमभ्युक्ष्य वह्निना चोपतापितम् ॥ हुताशनोफ्संस्पृष्टं सुवर्णे सलिलेन वा । विप्राणां ज्ञझावोषेण शुद्धिमाभोति तत् क्षणात् । इत्यादि वचनान्यत्यन्तापद्विषयाि कात्यायनः 'प्रवृत्तमन्यथा कुर्याद्यदि मोहात्कथञ्चन । यूतस्तदन्यथा भूत तत एव समापयत् ।। समाप्त यदि जानीयान्भयैतद्यथाकृतम् । तावदेव पुनः कुर्यान्नावृत्तिम्सर्वकर्मणाम् । यस्मिन् कर्मण्यपि कृते मनसस्यादलाधवम् । तावदेव पुनः कुर्याद्यावचुष्टिकरं भवेत्' ! इति स्मृत्यन्तरे. ‘अकाले चेत्कृतं कर्म कालं प्राप्य पुनः क्रिया । कालातीतन्तु यः कुर्यादकृतं तद्विनििर्दशेत्' । इति कात्यायनः– ‘मुस्थकाले यदावश्यं कर्म कर्तु न शक्यते । गैौणकालेऽपि कर्तव्यं गैौणोऽप्यत्रेदृशो भवेत् ॥ इति अन्यत्र '२ौ प्रहृपर्यन्तं दिवाकृयानि कारयेत् । ब्रह्मयज्ञश्च सौरञ्च क्जयित्वा विशेषतः' । इति स्मृत्यथसारे – 'उपाते तु प्रतिनिधौ मुख्यार्थो यदि लभ्यते । तत्र मुख्यमनादृत्य गौणेनैव समापयेत् ।