पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौत्रानस मूत्रम् श्रौते । 'गार्हपयद्भस्मादाय । इदं विशुचिकमे' नि वैणवच आहय नीयाद्वयनु ऋतेत् इति । परिस्तरणादि संभाणांदा भेद छेदे नाशे च तन् स्थाने संयोज्य भिदाहुनी द्विरावत् जुहुयात् ॥ १४ ॥ आघारे कृते तस्मिन्नौ समुत्पन्ने अहिं ध्यात्वा तद्भस्म । अयं नै निधायोज्ञ्चान्य परिषिच्य भनो ज्योतिः - 'अयाश्चान् । मिन्दाकृती सर्वहीभानामन्ते स्विष्टकृत्प्रभृत्यन्तहोमे हीने ट्रिगोर्नुकादि सिन्दाहुत्याश्रावितादीन् जुहोति ॥ १६ ॥ अल विशेषः ' आधारे कृते अन्तहेमे अकृते सति वर्षाधुण्वे सति निधाय वैष्णवं व्याहृतीश्च जुहुयात् । अनुक्तत्वादिदमेव प्रायश्चित्तम् । किश्च । ‘अज्ञातं' 'पुरुषसमिते' 'धत्यकले' ति श्रौते उक्तम्। प्रधानहोमा प्रामाि विष्णुसू वैष्णवश्च ब्राह रौदं तथैव च । पूर्णाहुती च मिंदाज्ये हुत्वा तत्कर्म पूर्ववत् ' । इति तथा – यदि प्रणीता स्कन्देन्, 'यत्पकत्रा मनसे' ित जुहुयात् यद्यावुपघाते 'पुनस्त्वाद्रित्ये' ित. समिधं निदद्वयात्। ऋविज्ञां मैक्ष्ये 'यद्विाँस' इति जुहुयात् इति । एवं अन्नविषये---- स्मृत्यन्तरे - 'कृतं द्रोणाधिकस्मान्ने कामश्वानोपघातितम् । केनेदं शुद्धयते चान्ने ब्राह्मणेभ्यो निवेदयेत्।