पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमलिकृत-तात्पर्यछिन्नामणिसहितम् [परठ प्रश्न प्रधानत्याक्रिययान्तु सांगं तक्रियते पुनः । तदंगथाक्रियायान्तु नावृतिर्न च तक्रियाः । इति वचनात् । । स्थंडिले परस्तरणादिसंभरे च प्रमाणवर्जितं हीने दिाहुती सावित्रीं व्याहुतीश्च जुहूयात् ।। ६! ऋत्विजेोरभावे दक्षिणोत्तरयोः प्राग्ग्रं कूर्च निधाय असोमौ संकल्पशतेि ।। ७ ।। ०४६४ सर्वे युग्मं प्राध्यापुर्दश्यां : । अग्रमन्तश्च दैविकं करोति । ८ ।। सर्वमित्यादि । युग्मं – समम् । सकलमपि प्रागप्रमुदग् पांतरणा दिकम् – अन्तञ्च परिषेचनर्दिक्म् । सर्वभयुग्मं दक्षिणस्यां पश्चिमस्यां वा अग्रमन्तश्व पैतृके करोति । होमे न्यूने अनिरिक्त व पूर्णाहुती मिन्दाहुती जुहोति । १० । विशेपे अनुते सुवेण होतव्यम् । आज्यं हविः, व्याहृतीर्मन्त्रम् । प्रायश्चित्त अनुते वैण्वं प्रायश्चित्तम् ।। ११ ।। विशेष झ्यादि । विशेपे-पात्रविशेषे अनुले, सुवेण होतव्यम् । । होमद्रव्यविशेषे अनुत्ते आज्यं हविः तथा व्याहृतीर्मन्त्रः । अग्रावाज्ये चरौ वा होमे मक्षिका क्रिमि रोम पिपीलिकादिपतने तद्यपोह्य वर्हिषोद्दीप्य प्राजापत्यभग्नेयम् ॥ १२ ॥ अश्रावित्यादि । स्मृत्यन्तरे- 'मक्षिका कीट मार्जार एनंग क्रिम् िदर्दराः । मेध्यामेध्यं स्पृष्टान्तोऽपि नोच्छिष्टं मनुरब्रवीत्' । इति विश्व ! 'बालैकुलमार्जारैरन्नमुच्छिष्यते यदि । निरुद्भेदकैः प्रेोश् शुद्धयते नात्र संशयः' । इति