पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ निषेकादिसंस्काराणां प्रायश्चित् व्याख्यास्यामः । १ ।। अथ– अपरसंस्कारानन्तरम् । प्रायश्चित्तम्- 'प्रायो दोष इन प्रोक्त श्वितं तस्य निवारणम्’ इति प्राक्तम् । स्रात्वेत्यादि । पुण्याहे । 'समानराहः पञ्च पुण्यानि नक्षत्राणं ति श्रुतिसिद्ध पुण्थाहे संस्कारान् संकल्प्य कुर्यात् । चतुर्दिशं चतुर्हस्तं गोचर्मेत्युक्तम् ।। ३ ।। गोचर्म,ात्रोपलिझे पूर्ववदन् िनिधाय ध्यात्वा अधार जुहुयात् ।। ४ ।। गोपमेत्यादि । गोचर्ममात्रोपलि । ‘चतुर्देिशं चतुर्हतं गोधर्म सर्वस्यादावाघारे क्रियालोपे विपर्यासे च व्याहृतं: महाव्या हृतीः गायत्रीं सावित्रीं मिन्दाहुती वैष्णवश्च द्विावत्यै हुत्वा पुनराधारं जुहोति ।। ५ ।। सर्चस्येत्यादि । ‘शिरो वा एतद्यङ्ग। स्येत्युत्तमांगत्वकथनादाघारस्य सर्वकर्मणामादित्वम् । क्रियालोपे-ज्ञानतोऽज्ञानतो वा म्रम िवमलम प्रदा शक्तिभिः क्रियाया अकरणं क्रियालोपः ! विपर्यासे - यथायोयं क्रमेणा करणे विपर्यासः । चकारो न्यूनातिरेकाद्द्यिोतकः । एतदाधाराहुतिमात्रपरम् । आवाहन जुष्टाकारस्वाहाकारादिषु लोषादौ महाव्याहृयादिः । प्रधान