पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवाशमविकृत-तात्पर्यबिन्तामणिसहित दिश्यात् । उथितेभ्यो ब्राक्षणेभ्यः कशुद्धनै जलं दत्वा ततः तांबूलादि दत्वा 'अस्तु तृप्तामावाजस्ये'ति विश्वेभ्यो देवेभ्यः स्वाहा पितृभ्यस्वधा इत्युक्ता प्रणम्य तिष्ठत इत्युत्थाप्य पेरेत पितरः इति तृिन् प्रासयेत् । पितृभुक्तमियादि। अनिर्णिमिवदिखाने ऊो भन्ौ । अन्तोः । तदन भरण्यादावारोप्य । पिंडानुद्वास्य सर्वमादाय नवजिले प्रक्षिप्य स्रात्वा । ब्राह्मणानामियादि-श्रोत्रियाणां, वििशष्य बहून् भोजयेत् । पूर्वक्त् स्वतिवाचनं पुण्याहं कृत्वा शैस्सह भुञ्जीत । यथैवैदित्यादि। गेोक्सदृष्टान्तेन वििधवद्दत्त जलपिंडादीनां पितृदेवार्यकक्मनेन सुछूपपिदतं भवित । इह लोके यं कश्चिदुद्दिश्य कृतमन्नादिानं लोकान्तरे रूपान्तरे वर्तमानं वसुलादयति निधिभिः रक्ष्यमाणं तमेव चेतूनं प्राप्य तै श्रीणयति । तस्माच्छाले प्रामाण्यबुद्धया पैतृकं कर्मावश्यं कार्यम् । तमादित्यादि । तस्मात्सपिंडीकरणदिनात् । इति