पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- पतृस्या यः पितृपिंडोपरि निधाय । तथा, ट्टिोग्रभागं नियर्पिडोपरि तृतीयभाग तृतीयपिंइं; संगच्छध्व'मिन् िभन्त्रेण प्रेतपिंडुम् वन् भागान् क्रमेण त्रिभि: #: पृष्टढं योजयति । नवा पितृस्थानगतायेति निवाहूनपात्रेोद्रकं गृहीश्वा न वदावाहन पालोदकं त्वत्पितृ पितामह प्रपितामहानामावाहनपात्रेोदकेन सह संयोजथिम्ये इत्युक्ता प्रेतावाहनपालस्थोदकमुद्भरिष्या गृहीत्व कमेण किंचिकिञ् िति वादिपात्रेषु समानीय आकूदिरिति मन्त्रेण आभाय संयोजयेत् । तथा पितृस्थानगनायेत्युचरन् प्रेतस्थिानं पितृपिंडस्थान संयोजयेत् । वक्ष्यति च प्रायश्चिते तथा मृत्रकार । युवायाः पन्थाः पिंडं भर्तृपंडेन पुत्रवत्याः पिंडं पितामह्यादीन् पिंडैः सह संयोजयेदिति काचिन् । यस्मादित्यादि । प्रेतस्य पितृत्वपालिभसंपादनामन्यकमिति हेतोः पतृकं परिवत्सरात्यूर्व यथा बेिधि कार्यमिति फलति । प्राप्तवान् -- प्राप्स्यति । तसर्वमित्यादि । जलपिंड दानादीत्यादिशब्देन आवाहनानादानादिकं समस्तं कर्म अस्य प्रेतस्य पेित्रा नमेोचारणं विना-विहाय पितृभ्यः पितामहेभ्यो गोत्रेभ्यो रूपेभ्य इत्येव आवहनादिपिंडसंयोजनान्तं कर्म कुर्यात्सपिंडीकरणे । अवाच्यामित्यादि । पिंडस्थानस्य दक्षिणस्यां दिशि-अवटं-श्व ! स्थलवत्-भूतलमिट् समवृत्तमायत मवनतं . विस्तृते निजं षड्गुलमा खनिवा तस्मिन्नवटे पूर्ववत् पार्नीयाथै निक्षिसेनोदकुंमजलेन ऊर्ज वहन्तीरिति तर्पयित्वा अवटमापूर्य एकोद्दिष्टवत् मुखवासादि दक्षिणां दत्वा । पिंडदेवताभ्ये निचेद्य, अन्यत्र निधाय प्रेोक्ष्य शूर्पमादाय तेनाच्छादयित्वा- पिंडान् पिधाय उपरेि पुष्पतिलदर्भाक्षतान् विन्यस्य नमो वः पितर' इति प्रणम्याचम्य इच्छिष्टभपनीय बहिर्दक्षिणायामवटे निक्षिप्य