पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०४६४ श्री श्रीनिवासमष्कृित-तात्पर्यचिन्तामणिसहितम् आम आगच्छन्तु िपतरः इत्येवं पितामहः प्रपितामहा इति नामभिर्विना मन्त्रं सन्नम्य तत्पात्रेष्वावाद्य गन्धाद्वैः पितृन् अर्चयित्वा तत्स्थानात् पुरतः प्रेतस्थानं एको दिष्टवत् कृत्वा तौटुंबरी शाखां दक्षिणाग्रां निधाय पूर्ववत् दण सापसव्यं खननं तिलदर्भदुद्रस्फत्रातरणञ्च कृत्वा सतिलक्षतं पुष्पमेकं निधाय सतिलाक्षतपवित्र मावाहनपातं निधाय पोषायत्वेत्यद्भिरापूर्य 'प्रेतो मे प्रसीद'विति प्रणम्य ' आम अगच्छतु प्रेतो देवयाना' िनल्चरन् गोवनामोचारणपूर्वकं प्रेतभावा. तथैव गन्धाचैरर्चयति । आमावाजस्येत्यादि पात्रं -पिंडपात्रम् । अयमोदन इत्यादि । अष्टकावत् प्रत्येकं डिं गृहीत्वा नामग्रहणं विना गोत्रेभ्यो रूपेभ्यः पितृभ्यः इमं पिंडं ददामीति । क्रमेण आद्यान्–प्रधानान् त्रीन् पिंडात् निर्वपति । तस्मातेषामित्यादि । चतुर्णा-उक्तपितृपितामह प्रपितामह ज्ञातिवर्गाणां पिंड निर्वापः क्रमेण अष्टकादिषु । नान्न सर्पिष्टीकरणे । प्रेतस्य तस्य चेत्यादि । च स्थाने च अयमेदन इत्युक्ता गोलनामपूर्वक एष पिंड उपतिष्ठत्वितेि चतुथ्यन्तेन पिंडमेकं निरुप्य । । पूर्ववदञ्जनादीनुभयन्न दद्यात् । तथा पूर्ववदुदकुंभं निधाय पानीयमाचमनं दत्वा ऊर्ज वहन्तरिति पिंडपात्रोदकं परितः संस्राव्योदकं दत्वा प्रत्येकं शर्वेणाच्छाद्योपरि युष्पत्लिाक्षतदर्भान् निधाय अभूर्तानामिित ततः पितृणामवटे तपालोदकं निनीय नमो वः तिर इति प्रणमेत् । उत्तेषु ब्रहाणभोजनपात्रेषु यथाभागं िपंडशेषमन्नापूदिकं सर्वं नििक्षप्याधिार्य परिषिध्य पृथिवी ते प्रास्त्रमिति पात्रं स्पृशन् भोक्तुः दक्षिणपाणेरंगुष्ठमूले गृहीत्वा कर्ता इदं विष्णुरिति मन्त्रान्ते विष्णो हव्यं रक्षस्वेति पावस्थमत्रं स्पर्शयित्वा विश्वेभ्यो देवेभ्य इद्भन्न सपरिकरं सतिलाधिानोदकुंभं सदक्षिणाकमुपतिष्ठविि वदेत् । ततः प्राचीनावीती अप्रदक्षिणं परिषिच्य पात्रं पूर्ववत् स्पृष्टा अपसव्येन विष्णो कव्यं रक्षस्वेति तदद्रं स्पर्शयित्वा पितृ पितामह प्रपितामहेभ्यः प्रेताय च दद्यात् । प्रेताय ददामीति वा दद्यात्। तथा हव्यिित पूर्ववत् विष्णवे चान्नदानं दत्वा यथेष्टं भोजयेत् । तत्र वाभ्यतान् भुञ्जानान् पैतृकः ऋचः आश्रावयेत् । तेषु तृतेषु पितरः तृप्ता भवन्ति । तथा वक्ष्यति सूत्रकारः । अनुत्थितेभ्यः सकाशादुच्छिष्टापनोदनात्पूर्वमथवा आचान्तेभ्य