पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋरियामोति संकल्प्य । वैश्वदेवाघागमत्यादि । भातापित्रोरोपासनाओं अन्येषा लैकि.ाझै वैश्वदेवाना हुत्वा अस्मिन्नेवामी श्वेभ्यो देवेभ्य ठेवमित्यादि । श्राभागं चरुमवदाय वैश्वदेवं हुन् । अष्टकावत् । अपि विश्वदेवस्य - शेि अछेति मन्त्राभ्यामाज्यक्रुभ्यां वैश्वदेवं हुत्वा । प्राचीनावीन्दीत्यादि । परन्य प्राचीनावीनी पैतृकाहुती होण्ये इति मंकथ्य नियादिना नूिन् पैतृकन मर्थन दक्षिणमणिधावावा. अन्यस्मिन् जलपले गोत्रपूर्वे प्रेममावाह्य नतः क्रमेण पितृभ्यः पत्रान्तरे प्रेताय चायं िनरुप्य तृप्याधिंद्रश्न अग्रत्तरदक्षिणयोः प्रत्येकमाज्यमधिश्रित्य अद्भास्य अग्ज्यिोतिर्द्धयेन समिदुल्कनाज्यं दग्ध्वा मिदीति तां दृश्ःवा उत्तानादीनि कृत्वा पैतृझमा ज्यभप्रदक्षिणं झुणाऽयमुक्तानं स्वस्यास्यां दक्षिणास्थां प्रणीतायाश्च सन्धाय चिन्पतित्वादिभिः त्रिभिरौ संवति । एवं जुष्टकारादिस्वपनान्तं कर्म कुर्यात् । अक्षताद्विनेत्यादि । आदिशब्देन तिलाक्षताज्यचरों गृह्यन्ते । अर्चयित्वा .. प्रत्येकमप्रदक्षिणम्ग्रमध्यमूलानि स्पर्श स्पर्शमधोभागे नीत्वा मध्ये च सन्दधाति । एवं औदुवरीतिः समिधः अचिंता अझये कन्यवाहनायेत्यादि मन्त्रैः भवेकं मोन् जुहुयात् । एता: आहुतयन्निरुः चक्षुधी आस्थञ्चा भवन्ति । मध्ये होमान्तरे ते य पितरः इत्यादिभिस्त्रिभिर्मन्त्रैः यथोक्त गोस्रना मभिः चतुथ्यन्तैः पैतृकेभाज्येन हुत्वा कव्यस्थालीमभिधायै इन्य तिलौदनं गृहीत्वाऽवदाथाभिधाये प्रत्येकं पूर्ववद्रोत्रनामपूर्वकं सोभाय पितृमते इत्यादि भिर्मन्त्रैर्छुत्वा। तथा प्रेतोद्दिष्टाज्यचरुभ्यां गैत्राय शर्मणे प्रेतायेति नामोचारणपूर्व स्वधानमस्वाहेति िजुहुयात् । (इति चतुर्दशः खण्डः) (अथपञ्चदशः खण्ड;) पूर्ववत्-अष्टऋावत् । अझे: नैऋत्यां यथोक्तस्थाने -- सिकतानिरुदक्प्रागपरमरलिमात्रै तिरस्यायतं दक्षिणतो भागेोन्नतं स्थानं कल्पयेदित्य कोद्दिष्टोक्तपिंडस्थाने । उडुधरपत्रदर्भान् अयुमान्। दक्षिणाग्रानास्तीयै सपविशतिल माचाहनपात्रं प्रत्येकं निधाय पेोवायत्वेत्यरापूर्य पितरो मे प्रसीदन्त्विति प्रणम्