पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ श्री मोनिक्षतमविकृत-तात्पर्यचिन्तामणिसहितम् (अथ चतुर्दशः खड:) अथेत्यादि ! मासि मसि । मासे मासे । मृतदिने तथा नमासिके लैपक्षिक ऊनषाध्भासिक ऊनादिके च आसंवत्स रान् पिंडनिर्वापः । मासे तैलसंपर्कः । लैलाभ्यंगः समतः । त्रिमासे वा यदि उद्देशः । मंगलयोगो भवति । मासात् त्रिमासाद्वा वक्ष्यमाणमेताप्यायन कालागलयोगो भवति । तदेव विक्रियते यस्मादित्यादिना । तस्मात् - प्रेता प्यायनकालमरणात् उक्तषु एकोद्दिष्टात्तृतीये षष्ठ संवत्सरे वा सपिंडीकरणं कुर्यात् ! वाशब्देन द्वादशाहसपिंडीकरणमुक्तं भवति । प्रेतपिंडस्य पूर्वमृतानां पिंडैः त्रिभिस्सह संयोजनमारोपणं सपिंडीकरणमिति शब्दार्थ । प्रेतस्य गोत्रस्य शर्मणः तपितृपितामहाप्रपितामहैः सह समानोदकसापिंडयसिद्धयर्थ प्रेतत् त्रिमुक्तिद्वारा बस्वादिपितृलोकावाप्यर्थञ्च तस्य गोत्रत्य शर्मणः एकोद्दिष्ट विधानेन तत्पितृपितामहप्रपितामहानां गोत्राणां शर्मणां वसुरुद्रादित्यरूपाणां पार्वणविधानेनैवमुभयात्मकं विश्वदेवपूर्वकं विष्ण्यन्तं सपिंडीकरणश्राद्धं श्वः करिष्य इति संकल्प्य पूर्वेद्युः द्वै विश्वेदेवाथै, लीन् पित्रर्थमेकं प्रेतार्थमेकं विष्णवर्थमामन्त्र्य स्वगृहे वासयित्वा, अपरेद्युरपरहे संकल्प्य, अमेिं संसाद्य निमन्त्रितानाहूय पाद्यमंडलानि खालोपलिप्य चतुरश्रगर्तमडले विश्वेदेवौ विष्णु, वृते गतमंडले पितृन् त्रिकोणगर्तमंडले प्रेतश्च । पाद्यं दत्वा पादौ प्रक्षाल्या चमनं दत्वा अमेः पश्चिमतः प्राङ्मुखौ विश्वेदेवौ दक्षिणत उदङ्मुखान् पितृन् दक्षिणाभिमुखं प्रेतमुत्तराभिमुख विष्णुश्व सांक्षततिलभेष्वासनेषु आसयित्वा विश्वेदेवानुदगन्तं पुष्पाचैः पितृन् आगन्तं गन्धाचैः एकोद्दिष्टवन्नेतं विश्वेदेवं वेिणुवाभ्यच्र्य अभिमुखे प्रत्येकमध्येपात्रं न्यस्य शन्नो देवीरित्यद्भिरापूर्य योऽसेि धान्यराजेो वा हत्यक्षतान् विश्वेदवपात्रयोः, तिलोऽसेि सोमदेवत्य इति तिलान् पितृपात्रेषु निक्षिप्य, विश्वेदेवक्त् विष्णुपाते कृत्वा मन्त्रान्ते विश्वेभ्यो देवेभ्यस्वाहेति तयोः करे यवोदकं पितृभ्यस्वधेति िपतृणां करे तिलोदकं प्रेताय् च तथा विष्णोश्च थवोदकभध्यै सर्वेवाश्च दद्यात् । वक्ष्यतिं प्रायश्चित्तसूत्रे । पूर्वेक्षुः द्वौ विश्वेदेवार्थ त्रीन् पित्रर्थमेकं प्रेतार्थे सपिंडीकरणश्राद्धे भोक्ष्यता मिति वरयित्वा स्वाहास्वधेति तेषां करे तिलोदकं दत्वे' ित । एवमभ्यच्र्य होमं