पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हत्वा मनिलान् दृलान् स्याल्यां निवण्य कन्य पावन् ! पादप्रक्षालनार्थे किंगमा न्यू ब्राह्मणानानीय अवटे पादौ प्रक्षाल्य याई लग्न्य सेोऽलंकारादिभिरभ्यध्यै = { ५५ प्रत्येकं हस्ते तिलोदकं दद्यात् । ततः ऋौ होमं करिष्यामीति संकल्प्य पित्रे गोत्राय शर्मण इति गोनामाक्षुधायै स्वाहान्तमाज्यतिलेदनाभ्यां जुहुयात् । ततः दक्षिणलः पिंडस्थाने भिरुक्तलक्षणं कल्पयेत् । निधायेत्यादि । पूर्ववत्- अष्टकोक्तक्त् । तत्र सलाक्षतमित्यादि । सतिदर्भ प्रेतायत्वेत्याद्भि रापूर्य मतो मे प्रसीदविति प्रणम्य आम अगच्छत्वित्येकवचनान्तत्वेन मन्क्ष मूहेित्वा गोत्रमामादिना' द्वितीयान्तेनावाहनं षष्ठचन्तेनासनं चतुथ्र्यन्तेन लानादीनित्येवं तस्थानं प्रत्येकं कुर्यात् । अभिधार्येत्यादि । कळयस्थालीमभि धायै आमावाजस्येति पा प्रक्षाल्यः अििरन्द्रेति यात्रे तिौदनं प्रक्षिप्य अभिधा । ' तिलौदनेन – तेन लिौदनेन ! अथवा स्थाल्यां स्थितेनान्नेन पात्रान्तरनिक्षेपं विना सूक्ष्म पिंडं कृत्वा वामपादांगुष्ठजानुनी भूौ निधाय भूमेिं पीड्यन् गोत्रनामपूर्वकं चतुध्यन्तेन एष पिंड उपतिष्ठविति निर्वपति । वस्रो त्तरीयादीत्यादि । अर्पयेत् – गेोलनामदिना ! पिंडशेषादीत्यादि । चितेषु संभूतेषु च पदार्थेषु डिार्पणाद्नन्तरं शिष्ट यत् तत् सर्वम्, पात्रेषु तेषाम् निमन्त्रितानां ब्राझणानां भोजनपात्रेषु ! अर्पयित्वा –कृत्सकृत्वा अमदक्षिण भभ्यच् परिषिच्य पृथिवी ते पात्रमिति तलावं गृहीत्वा इदं विष्णुरिति मन्त्रान्ते प्रत्येकं ब्राह्मणस्य दणिपणेरंगुष्ठमूलं दक्षिणेन स्वेन पाणिना गृहीत्वा तदन् कव्यमिति स्पर्शयित्वा गोत्रनामपूर्वकं इदम सफरकरं सतिलपित्रानं सोदकुंभं सदक्षिणाकमुपतिष्ठबित्युक्ता यथेष्ट भोजयेत् । पूर्ववदित्यादि । तज्जलं-तदुदकुंभोदकम् । वायसेभ्यः इत्यादि । बलिदानं-पिंडदानम् । स्रावेत्यादि । कर्ता लाबा घेतमुक्तमित्याद्विना अन्तहोमं हुत्वा अप्रिं विस्मृज्य स्वस्तिवाचनादि कुर्यात् । चकारात् ज्ञातिभिस्सह भोजनमुच्यते । पूर्वबौपासन वैश्वदेवाचरणम् । (इति त्रयोदशः खण्डः