पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्वादिभि: विधीयते तस्मात् धर्भर्मभिरिदमनुष्टयम् । तस्मादित्यांदे । कले -शुगे । तत्रास्थनीत्यादि । यालाशाशान्चांनामस्थ्यादिसान्यकथनभुखेन आकृतेः शरीरतादात्म्यं रूपयनि तत्रार्थनीत्यादिना । तदेवमित्यादि । आकृति कृत्वा पूर्ववत्पात्रचयनान्तं सर्वे तन्तं कृत्वा । तस्य तस्य 'ब्रह्मचारी गृहस्थो वानस्थ आहितामि' रेिति थान्तेऽग्न्यधिकारिणः पूर्वं प्रस्तुतेन तेषां तेषामुचितेनाग्निा प्रायश्चित्पुरस्सरं दहनं करोति । इति पञ्चमः पटलः (इति अथ षष्ठः पटल: (अथ क्योदशः खण्डः) अथैकोद्दिष्टमित्यादि । एकोद्दिष्ट – एकं पुरुमं स्त्रियं वा उद्दिश्य क्रियमाणे श्राद्धमेकोद्दिष्टम् । दशमे चाहीत्यादि । दहनादारभ्य आहिताग्नेः मरणादिनादारभ्येतरेषां अनशनं विहितम् चकारात् प्रथमेऽहन्यप्यनशनं विधीयते । दशमेऽहनि रात्रौ कर्ता प्राचीनावीती प्रेततृप्त्यर्थं श्वः एकोद्दिष्टश्राद्धं करिष्य इति संकल्प्य ब्राह्मणा नामन्त्रयेत् । शुिक्षा इत्यादि । श्राद्धे निमन्त्रणाहान् ब्राह्मणान् लक्षयति । त्रिशुक्ताः-येषां त्रीण्थक्दातानीत्युक्तवत् जन्मविद्याचरितैः शुद्धाः । कृशवृत्तयः अनावाः । घृणावन्तः - भूतदयापराः, सकलेन्द्रियः- अविकलांगा । मुक्तयोनिदोषाः – वंशद्वयपूतः । ब्राह्मणाः – श्रोत्रियाः । पात्रं - श्राद्धे निमन्त्रणायाः भवन्ति । एक इत्यादि । एकादि एकादशसंख्यापर्यन्तं यथा-- शक्ति ब्रह्मणा निमन्त्रयितव्याः श्राद्धे भोक्तम् । निमखिताः फलतांबूलादिानेन वृताः भवन्ति । तथा वृतान् स्वगृह एव वासयेत् । एकादशदिन इत्यादे । मृते मृता वा निमित्तमस्येति नैमितिकमिदं श्राद्धे –एकोद्दिष्टश्राद्ध, अमन्त्रकं होमादिभिर्मन्त्रसंस्करैः वर्जितं भोजनमालनिर्धत्र्यत्वादमन्त्रकमिति केचिदाहुः । तस्मादित्यादि । तन्न युक्तमिति समाधते । दहनादिसंस्कारान् मन्त्रैः निर्वत्यै तदनुषंगिसंस्कारान्तराममन्त्रकं कर्तु ३ न्याय्यम् । तस्मात् सर्पिडीकरणवत् पितृणामावाहन जुष्टाकार स्वाहाकारक् वैश्वदेवक पैतृकाधारं कृत्वा एको द्दिष्टश्राद्धं कुर्यात् । गृहस्येति । पूर्वक्त् । वास्तुहोभं हुत्वा गृहशुद्धिं कृत्वा मप्राप्त नवश्राद्धमामेन कृत्वा स्रात्वा मध्याहे प्राप्त श्राद्धं संकल्य्य आधारं