पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातकाशौ भ्रातकस्य समावर्तनामैौ विधुरस्य कपालसन्तपनाौ व्याहतीक्षुत्वा विधवादीनां वक्ष्यमाणप्रायश्चित्तोत् दहनं भवन् ि ! इनि नवमः स्वण्डः) (अथ दशमः खण्डः) बालस्येत्यादि । केनापेि - स्वजनेन ज्ञातिना । साधारं - पत्रादिसहकृतम् । बृतेत्यादि । आस्यं पूरयित्वा - आ ओ चर्ति मन्त्रेण । ततः सुरक्षितै दृढीकुर्यादवष्टम् । (इति दशमः खण्डः) (अथ एकादशः खण्डः) न दाख इत्यांदे । अतुल्यः - असमान चारजातिः । तुल्योऽपीत्यादि । पापोगान्धिनः - पुराकृतपाफदोषात् कुष्ठाप स्मारादिरोगैरन्वितः । रज्जुः –पशः, शझमायुधं, विषं-क्ल्सनाभ्यादि । विभ्रमो भ्रान्ति, प्रतिगि गर्हितं तैर्हतो मृतः सोऽपि न दाः । ब्राक्षणादि शूद्रान्तैईतः हीनैः अनुलोमप्रतिोमादिभिश्चडालाद्वैर्हतश् न दाह्म: । अप्ति दश्वः-दावामिना गृहदाहाग्निा वैधुताझिना वा दृश्धः । जले मृतः, व्यालैः हतः, स्वकेिवैिः अशनिपातेन भूतै:-ब्रह्मराक्षसाछै, संपातेन भृगुपतनेन महाप्रवाहप्रवेशनेन महाध्वगमनेन देशान्तरगमनेन दुर्गमप्रदेशगमनेन, त्याध्युद्भवे चिकित्सायामस्यापृतत्वेन, व्यर्थमायोपवेशनेषु च संदषु मृतो न दाह्यः पूर्ववदवटे । आदन्तजननादित्यादि। खननमान्नमेव । आपञ्चमादित्यादि। नाभिः – आभद्दाक्षेोक्तवद्दनं कुर्यात् ! तूष्णीं भूमावित्यादि । शिशूनां दाङ्खानामदाह्यानाञ्च सर्वन्नाशौचान्ते द्वादशेऽईि वा नारायणकालं कुर्यात् । (इति एकादशः खण्डः) (अथ द्वादशः खण्ड) अथाकृदिहनम् । पूर्वोक्तानामापश्चाक्षानाम दावानां विषथमिदम् । तेषां शरीर िलध्वानि चेत् तानि शूद्वैर्वाहयित्वा तत् इोधानुरूपप्रायश्चित्तपूर्व दावामिना दाहयित्वा तदखिरिसंव पालाशपराकृति कृत्वा तस्य दहनं कार्यमित्याकृदिहनम् । अन्यथेत्यादि । आकृतिदहले अकृते । अस्य मृतस्य इष्ट-यागादिः । पूतै -अलमदानवापीकूपतटाकनिभणादिः । तै देवाः पितरश्च नाक्षन्ति । यस्मादियं मक्रिया मृतस्यानृण्यसंपादनाव