पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासभखिकृत- तात्पर्यचिन्तामणिसहितम् रक्ष स्त्रेनि श्वभ्र आसयित्वा शाययित्वा वा इदं विष्णुरिति सर्वतो भाषाहीति त्रिदंड तस्य दक्षिणहस्ते निधाय स्योना पृथिवीति पवमान इम्यूचा च अप्पवित्रमास्ये िनधाथ प्रत्वा मुञ्चामीति मन्त्रेण वामहस्ते शिक्थं निश्चय कवित्थात्रसीस्चा क्षिापात्रं कटिस्थले निधाय प्रजापते नत्व (देतान्) इत्युचा सध्चे हस्ते कमंडळं निधध्यात् । परमहंसादीनां तद्वन्मन्त्रं जपेत् ! हंसश्शुचिषदिति तस्य हृदये जप्त्वा ब्रह्मज्ञानमिति तय मूर्धनं स्पृशन् अध्वा भूमिर्भूमिगादिति मूलाधारे जप्त्वा इदं विष्णुः लणि पदेति द्वाभ्यां मूझिं वाग्यतो भिद्येत । परी मात्रयेति लवणैरापूर्य धालुकैस्सिकताभिरव पिदध्यात् । यथा मृगालपक्षिशुनकाद्या न स्पृशेयुः तथा क्षिाय दृढीकुर्यात् । ततः पुरुषसूत्तेन वाऽभिमन्त्र्य अतो देवेति प्तुिं स्मरन् प्रणम्य अग्निाग्ने इति होतारमन्त्रयेत् । अथवा प्रणवैनैव सर्व कर्म समाचरेत् । तल देवताप्रतिष्ठामश्वत्थस्थापनं वा कुर्यात् । तदारभ्य द्वादशेऽह्नि वक्ष्यमाणवत् नारायणबलिं कुर्यात् । अत्रेति । गधाः – स्मृतयः । तेषामेवेत्यादि । धर्मतः-धर्मशास्त्रात् ।। इति चतुर्थ: पटल: (इति अष्टमः अथ पञ्चमः एटल; (अथ नवमः खण्डः) अथेत्यादि । आपट्टाक्षाः-पिदि दग्धुमहः ! लातक इत्यादि । विधुरः – मृतभार्यः । दन्तजातः – जातदन्तः । वीरविधवा – अनशनाद्रितचर्यानियत विधवा । असूलविधवा – अज्ञात सन्तनिर्विधवा । मूढगर्भिणी-व्यर्थग्भः । पतिभी- पतिहन्त्री ! निन्दिता स्नेच्छाचारिणी । अनार्तवा – स्त्रीधर्महीना ! पाषण्डेत्यादि वेदबाह्यमतानुगा वाग्विकला कर्णविकला श्रीमदष्टाक्षरादिमन्त्रजपहीना कलुषम:ि शीलहीना स्री । चकारात् पुरुषश्च तुल्यलक्षणः यथोक्तमन्त्रसंस्कारानर्हः । तेषां आपद्विधर्वक्ष्यते । यो वेत्यादि । तद्ब्रह्म-तत्तपःफलम् । विशेक्षार्थी-मृतस्य पुण्यलोकप्राप्तिमिच्छन्: स्वजनः कर्ता। द्रुमं विलक्षणं विवाहसंस्कारं निवत् पश्चात् पूर्वोक्तििधना गृहस्थ स्योक्तवत् दहनं कुर्यात् । दन्तजातस्येत्यादि । तन्नान्नौ। जातदन्तस्य कृतचैौलकस्य