पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 यान्माि मन्

५; हा ! एके, एकादशेऽहनीति । वानप्रश्स्येति । वानप्रस्थो यद्याहिास्तिद्वदित्या दृहम् । (इति सप्तमः खण्डः) (अथ अष्टमः खण्डः) यो ह वा इत्यादि । धेो ब्रह्मचारी गृही वानप्रस्थो वा । आत्मानि पश्यन् -- परमपुरुषे श्रीमन्नारायणमात्मनि पश्यन् । वेदाशिः-ब्रह्ममेधः । तथेत्यादि । योगी-अष्टांगायोग्संपन्नः । देवसायुज्यकः परमपदे श्रीविष्णुसेवाभाग्याभिलाधी ! पकायात्रेशी -योगबलेन स्वेच्छया परशरीरेषु प्रवेषु शक्तः । एते त्रयोऽन्झयः । झदाहाः ! शरीरमेतेषामित्यादि । काष्ठरन्तरीकृत्येत्यादि । ततः ऋचा प्रत्यारोहेति शिक्ये निधाय रज्जभिर्वद्धा । नीत्वा -ब्राह्मणैः । नदीमियादि । नचा अभावे बदि वा दूरस्त्वे । पुण्यक्षेत्रे गोछे देवालयसमीपे पुण्यारष्ये अश्वत्थापुिण्यवृक्षमूले गिरिसमीपे का नयनम् । श्वभ्रं - उद्दाहुपुरुषमानं तदंडप्रमाणं वा झिं स्क्लति ! तत्र व्याहृत्या अवीक्ष्य शमीपत्राणि दर्भाश्च प्रणवेन दक्षिणाग्रमास्तीर्य तदवटपाश्च योगासनेन तमासयित्वा आपोहिष्ठादिभिर्गायत्र्य पुरुषसूक्तन वा अभिक्च्यि 'विण्णो हव्यं