पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ वा कुंभं निश्धति' इति । मन्त्रसंहिताषाठे नात्यायमर्थः । प्राचीनावीनी कर्ता अमुष्य प्रेतभ्य शर्मण: संबन्धिनः अस्मिञ्चय करिष्ये इति संकल्प्थ क्षीरमिश्र णोदकेन 'यं ते अभिमन्याम - ये त्वमग्ने पमट्टः, शीतिके शीतिकावति, शंते धन्यन्या-शैते स्रबन्ती स्तभुवः' इति पञ्चभिर्मन्त्रै. औदुबर्या शाखयान्योक्ष्य विगतरजसः पञ्चखिय् आहूय नीललोहितवणभ्य सूत्राभ्यां बृहतीफलमाबद्भ बामेन पादेन धाषाणमास्थाय उतिष्ठान इति मन्त्रेण वामेन पाणिना दन्तेभ्यः शिरसो वा अस्थीन्यनिरीक्षमाणा अपरागेन वा गृहीत्वा वाससेि कुभे वा असिञ्झन् निदधाति । अतः द्वितीथाऽपि श्रोत् ितथैव इदन्त एकमिति मन्त्रेण स्कन्धाभ्यां बाहुभ्यां वा अस्थीन्थादाय तथा निदधाति । तथा तृतीया परऊतः इति पाश्चोभ्यां कटेिभ्यां वा ! चतुर्थी ऊरुभ्यां जधाभ्यां वा । पञ्चम संवेशनस्तनुव इति पादाम्यामस्थीन्धादाय कुंभे दधाति । एवं निःकृत्वः पञ्चकृत्वा वा कुर्युः । भस्मापि समूह्म तस्याकृति कृत्वा शरीरस्थीन्थादाय कुंभे निधाय उष्ठिझेहीति मन्त्रेणैका अस्थिकुस्मादाय पलाशवृक्षमूले व शमीवृक्षमूले वा निदध्यात् । अयं क्रमोऽनाहिताग्न्यादेव | अथ हविर्याजिनः प्रेतस्य तस्मिन्नहनेि श्रेो भूते वा समे देशे उद्धत्यावेोक्ष्य दक्षिणाग्रेषु दर्भेषु सहितान्यस्थीनि पिरिश्चय िसकताभिश्चात्र पृथिव्यास्त्वक्षित्यापामोषधीनां रसेन वर्गे लोके निक्सामि यज्ञशर्मन्निति नाम निर्दिश्यास्थीनि निपेत् । सोमयाजिनस्तु दहनाझेरंगारान् दक्षिणतो निर्वयै तिस्रो रात्रीरध्वर्युः चतुर्थेऽह्नि लमन्निमुपसमाधाय परिस्तीर्थे अग्नेः पश्चिमस्यां दक्षिणाग्रान् दर्भान् तेषु संस्तीर्य तेषु दक्षिणाग्रां इम्यां निधाय कृष्णाजिनश्च दक्षिणाग्रीवमास्तीर्य तदूध्वें दृषदमधाय सञ्चितान्यस्थति तत्र निक्षिप्य उपलासु संपेषयित्वा आज्यस्थाल्यां तचूर्णे निक्षिप्य अभिहोत्रहवण्या साथिचूर्णेनाज्येन 'अमात्मधि जात इत हुवा कृष्णाजिनं दृषदुपले ' तस्मिन्नेवाभैौ अमिहोलहवीं शम्यां चानुप्रहरेत् । यद्यचित् सोमयाजी तस्वामितिोऽस्थीन्येवं पेषयित्वा हुत्वा तस्योपरि शर्करमिलोंधैर्वा अन्निचयनं कुर्यात् । तथाच भारद्वाजः । 'अथातो हविर्याजीयं निवपनम् । यं कामयेतानन्तलोकः स्दिति समस्या उत्थितोऽबोक्षिते सिकतो पोझे पिरिचत वाग्यतो दहेत् । ‘अशनि कुंभान्तिर्नधानमनाहिताग्ने