पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५५ पिंडस्थाप्युपलक्षणम् । गोत्राय शर्मणे श्रेय दहनजन्ति दुपाभार्थमेतपिंड इदामीति पिंड दत्वा बलिं ददाम.ति बलिं दद्यात् । जलान्तमित्यादि । जलान्तं पानीयान्तसू । मातापित्रेोरित्यादि । वाचावितम् - ऋगन्धमाझ्यमधुमांस भक्षणतांबूलचर्वणखीगमनोपानव्छत्रधारणादीन् वर्जयेत् । #ौतैलाभ्यञ्जन तांबूलचर्वणयोषितो वर्जयेदिति केचित् । पितृसमानानां ज्येष्ठानां मृते षण्मास वतम् । यस्मादित्यादि । चरितव्रतः कुलं वर्धयेत् । अथभतृतीयपञ्चमसप्तमनव मैकादशदिनेषु नवश्राद्धानि कुर्यात् । आहितामेः मनुझेऽहन्येव सर्वं कुर्यादिति केचित् । चतुर्थेऽहनीत्यादि । पुनर्दहनोक्तवत् संभारान् गृहीत्वा श्मशानं गत्वाऽभ्यच्र्य अस्थिसञ्चयनं कुर्यात् । उक्तं च भारद्वाजेन । 'अचजेति प्रतिमन्मधुमिरुदकंमैस्त्वोक्षितमवेक्ष्य अयुञ्जस्रियस्सञ्चिन्वन्ति । यस्याः पुनर्विजननं न स्यात् सा सटगे हस्ते नीललोहितवर्णाभ्यां सूखाभ्यां बृहती फलभाबद्धध सव्येन पदाऽश्मानमास्थाय सध्ये पाणिनां प्रथमाऽनन्वीक्षमाणा अस्थीनादते उतिष्ठति इति । दाशिरसो वा । तद्वाससि कुंमे वा निदधदाति इदन्त. एकमिति । द्वितीया अंक्षभ्यां बाहुभ्यां वा । परिहूत एकििते तृतीया । पाश्चभ्यां श्रोणिभ्यां वा। तृीवन ज्योतिवेति चतुर्थी ऊरुभ्यां जंघाभ्यां वा। संवेशन इति पञ्चमी पद्भयम् । एवमेवायुजाकक्षरं सुसछितं सञ्चिन्वन्ति । भस्ममिसमूह्म संहृत्य शरीराकृतिं कृत्वा शरीराण्यादायोतिष्ठति उष्ठिमेहति । शभ्यां पालामूले