पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ दक्षिणाग्रे अवटे निधाय तत्र बहिः किममेिं श्रियमंगुलीयादि गोमय मुदुरपत्राणि तिलांश्चाक्षतांध प्रत्येकं निधाय -द्वारपाश् निक्षिप्य धूपदीप गृहद्वारमुपागतांस्तान् श्मशानाष्ट्रतिमिवृत्ताम् कन्नर्दन् वृद्धाः लियः अतेि गृहीीयुः – आदियेयुः । तदश्मेत्यादि । अवटस्थं सोढुंअरपणे पाषाणं पूर्व गृईीतवस्तोयेन पितः काश्यपगोत्र कैकशर्मन् प्रेतदइनजनित तापोपशागनाथं मेतते वासोदकं ददामीत्युक्ता पराव्य तद्व वेिज्यान्यपरिधाय आचम्य धान्यमक्षप्ताश्च निलैस्महालभ्य अनन्तरं हिँ सुवर्ण गोमयञ्च भूपृष्टा । अनास वृद्धपुरस्परम् । तदेवमित्यादि । प्रातः -प्रभाते ! क्षीराज्यान्नादिकं गृहीत्वा निवेद्य प्रताय श्मशानदेवाभ्यश्च निवेदन विहितम् । एतेन विधिना पूर्वोरेव दहनमन्त्रैः आकृ िदहेत । दहनं अस्मात्मीत्येकाच्येव । अपि वा अत्र तूष्णीमित्युत्तरेण संबद्ध सर्वमन्तकमेवकृतिदहनं श्मशानाग्निा दहेत् । तदभिरनुगतचेत् वक्ष्यमाणवत् 'अयं ते येनि' रेति द्रमनेि समिधमारोप्य तां सधिमुद्बुद्धास्वेति लैक्किाशैौ निधाय मञ्चाल्य परिषिच्य भोज्योतिस्याश्चाग्ने इति मिन्दाहुती व्याह्मीश्चाज्येन हुत्वा ततिलैर्दैश्वदेवं याग्यं पैतृकं व्याहृतीश्च प्रायश्चितं हुत्वा तदग्निा दहेत् । यदि मृतक आहितानिः सोमयाज्यग्रि चिद्वा स्यात् तमिस्थिसंचयनदिनान्तं सुरक्षितं रक्षेदिति केचित् । यस्मा दित्यादि । और्वदैहिकसंस्कास्करणेन ऐहिलैक पारलौकिकफलमुक्तं भवति । तदहनीत्यादि । द्वितीयदिने नमप्रच्छादनं करिष्ये इति संकल्प्य गोत्रनामा द्युवारणपूर्वकं तं प्रेतं ध्यात्वा श्वोत्रियं ब्राह्मणमाभन्य सतंडुलं बखं अन्तर्बहेि प्रावरणीयं नूननं वसं, कांश्वं - व स्टभोजनपात्रं पानीयं- पानार्ह कांस्यं पानपात्रञ्च दद्यात् । इमामद्विगुणदानमादशाहात्कर्तव्यम् । एकोतर वृद्धया आमदानानि कुर्यादिति केचित् । स एष इत्यादि । नाप्रतिच्छन्दः नादशाया रक्षणम् । बरुं प्रत्यक्षेण नश्क्ष णायालमिति प्रत्यक्षं लोके । तद्वत् तंडुलदि अभवतीति ज्ञेयम् । इति तृतीयः पटल: (इति षष्ठः खण्डः) ।