पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋत्रिान्भ स्त्रम् ट्टनीि

ऋतुमुस्टय? इति च पूर्वमन्त्रनाभ ! सभ्यासःथ्यो । नमप्याहवनीयवचा। हृदयं - हृदयसंज्ञकमनुवाकं उपतिं । { "; {

ठान्याभि-श्रान् ि । ८४५ सुवर्ण धर्म । इत्युपस्थानं कुर्यान् ! अन्यदाहि-ान्निधन । भ्य न्य पत्न्या तैस्तैर्भन्त्रैः नद्रदेव दहनं कुर्यान् ! इनरेषाम् – ब्रह्मचारिधुिधिनानाम् । (अथ षष्ठः खण्ड;) स उीतौलझादि । अन्: - ३भानान् ! अनी क्षमाणाः - प्रेमिनि योज्यम् । तथैवेयादि । पूर्वोक्तां शाश्व - संभारहरण कालेोक्तामैौटुंबरी शारनाम् । प्रतिमन्त्रेणेत्यादि । न धुनरबनरिष्याम इति मन्त्रणेत्यर्थ । सनाभयः .. मपिंड: - कन्यः, प्रकीर्णकेशाः दक्षिणाभुग्वाः जलाशायं शेियुः । मनाभयः कनिष्ठप्रथम: जलपा नालायामस्तिारमव्यं स्वनित्वोपलिप्य तस्मिन् दौटुंबरपर्णादिकं पापाणं निभाप पेनमावाह्याभ्यच् तेषु दृक्षिणाग्रेषु ददुबन्पणेषु निलक्षतेषु :िकृत्यः पनिलमुट्काञ्जलिं अवटे जलांजलिं विसृजेत् । असावियादि । पित; काश्यप श्मन् पेन् दहनजनितापेो पशमनार्थमेतते उदके ददामीति जलं प्रत्येकं ट्दते । सर्वेचेयादि। आप्ताः सपिंडाः पञ्चसंवन्धिवर्गाश्च, मितांबराः कवस्त्रधराः-वाग्मुसा जलमादाय कनिष्ठः पूर्वा: यावन्तः गृहभायान्ति बन्धुपरिपालनाय तावन्त: वृद्धाः, कुलोनिो यदाहुः तत्कुर्वन्ति । गोभयेनेत्यादि । प्राणोक्रान्तिस्तत्र चेति । चकारादन्यत्र गृहान्तरालेषु च विकिरणमुच्यते ! द्वारदक्षिणनिर्गमनभागे तीर्थाट्टं नालायामम्तिारनिन्ने