पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५२ श्री श्रीनिवासमषिकृत-तात्पर्यधिन्तामणिसहितम् हवर्णां कृष्णाजिनं शम्यां दृषदुपले च विहाय अन्यानि धात्राणि नंतस्थाने निक्षिपेत् ‘अग्रे मृल' इतीत्यादि । फयं मन्त्रावृत्या करांगुलिसभं निदध्यात् । तथा सव्यकरांगुलेिसममुपभृतम् । नत्रैव-उरसेि । मन्त्रावृत्या अणिमुत् रामधारां मन्थञ्च ! अरणिम्ग्राग्रम् - शरीरात्रे अरण्येोस् यस्मिंस्तद्ग्राग्रम् । अनिहोत्रहवणीचाग्रायं िक्षपेत् । आस्यतामिति मन्त्रावृत्या आज्यसुवैौ नासेि कापुष्टयोः दक्षिणाग्रे क्षिपेत् । कर इतीति । प्राशिवपात्रमेकचेत् भित्वा द्विधा कृत्वा भन्त्रावृत्या कर्णयोर्निदध्यात् ! हन्वोः – सकपोलयोरुपरिभागयोः । मन्त्रावृत्या । ग्रामाणकौ यदि-स्थाताञ्चेत् मन्त्रावृत्या दत्सु ऊध्र्वाधरेषु दन्तेषु निदध्यात्। कपालानि- पुरोडाशकपालानि । शिरःस्थाने ललाटोपरितले देशे । तेनैव-षट्चम इति मन्त्रेणैव वैश्वदेविककपालश्च निदध्यात्। विष्णोर राष्टमित्यादि। उदरे -कुक्षौ । परझुं शूर्पञ्चैकं चेत् द्वधा कृत्वा मन्त्रावृत्त्या पाश्र्वयोनिंदध्यात्। अस्येत्यादि। यदि सन्नयेत्-यजमानो यदि सान्नाय्यं कुर्यात् सान्नाश्यकुंभं वैक्षणे-। मन्त्रावृत्या दृषदुपले च रुसंधै िनदध्यात् अंडयोः क्षिपेत् । इन्द्रत इत्यादि । उपावहरणीं-उन्नयनकालकू छित्त्वा भश्रावृत्या पादयोः क्षिपेत् । वेदं-कूर्चम्-चूलिकायां -शिखायाम् । तत्रैवेति । उपसादनी-तन्नामा कूचैशेिषः, तं पूर्वोक्तमन्त्रेण शिरस्थान एव निदध्यात् । एवमित्यादि । उतैर्मन्त्रैः उक्तानि पात्राणि उक्तस्थानेषु अग्रामं निक्षिप्य शिष्टानि शम्यादीनि चमसादीनि तथा लौकिकसंभारभाण्डानि प्रणयनपात्रादीनि मन्त्रावृत्य, अन्तरा सक्थिनी-ऊर्वोर्मध्ये निक्षिपेत् । स्फयादीनति । स्पष्टम् । इति द्वितीयः पटलः (इति चतुर्थः खण्डः) अथ तृतीयः पटलः (अथ पञ्चमः खण्ड;) अनाहितान्नेरेित्यादि । गृहस्थस्य वनस्थस्य वेति योज्यम् । आदधीत - मन्त्रावृत्या यथास्थानमित्यर्थः । इमग्र इत्यादि ! आहितामिविधा प्रक्रिया । स्फयादीनि यज्ञपात्राणि पूर्वोक्तानि इंमझे चमसमिति मन्त्रेण यथास्थानं निक्षिपेत् । प्रतिपात्रं मन्त्रावृत्ति केचिदिच्छन्ति । युगपदसंभवात् । पृष्ठतः इत्यादि । परशुना घटं किञ्चित् भेनांत-पृष्ठतो जलनिर्गमनार्थे किञ्चित् अल्परं योत्पद्येत तथा भिनति ।