पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नस्त्र म् प्रय rि अमथे इत्यादिभिर्मन्त्रैः श्रुवेणाज्यं गृहीचा व्याङ्कयन्तं सर्वाषुि जुहुयात् । नाः प्रेक्षणपूर्वकं तिलान्यकी शस्य क्तिायामयत्न्यं कुर्यान् । अवतरणे दक्षिणशीर्ष शाययेयुः । महम्वित्यादि । सप्तसु वक्त्राणश्रेषु अवाचीन पाणिः दक्षिणानन्तपाणिः सप्तरिष्यशकलानि मधुठूतानि मंत्रेण निक्षिपति । आज्याक्तानि शकलानीन्वेके । हिरण्याकलाभावे ततिनिधिराज्यमिट्वः । (इति तृतीयः खण्ड;} (अथ चतुर्थ: दण्डः) अस्ये क्षिपेत्--अ ओी वहेति मन्त्रेणेति । चतुहोंत्रमिति पृधिर्वहोतासीदित्यादि ऋणां मन्त्राणां संज्ञा । तथा इशहोखें पढ़ोत्रं पञ्चहोत्रं सप्तहीनश्च निरुच्यते । तेषां तुॉादिमन्त्राणां विन्योग विशेषप्तत्तदंगस्पर्शने विधीयते । जघने इत्यादिना शवशरीरे यज्ञपात्रमक्षेप उच्यते । उत्तरेणेत्यादि । संस्कृत्य-पक्षेित्रेणेत्यू | मृतं-मैतं, पाल-दारु दावाणि अज्ञयालागि, विाच ओक्ष्य पात्राण्याहवनीये तथ्य ! अथ अनन्तरं । दर्शपूर्णमासम्--यथा दर्शपूर्णमासयोतथा -हृत् पलीसकाशे तूणीं गार्हपत्ये आज्यं विलाप्येत्यूय आज्यानेि सुवेण तुगृहीतनि गृहति । जुला घृत् चतुर्गुहीतं तथा उपभृति द,ि ध्रुवायां मधु, अभिहोनहायां क्षीरश्च प्रत्येकं चतुगृहीतं गृहीत्वा अथवा सर्वास्वायमेव वा । दक्षिणाग्रेषु दषु अपरेणेोत्करमासादयनि ! यानीत्यादि । आसेवनकति - जलवन्ति । तानि पास्राणि पृषदाज्येन चतुष्कृत्यः संपूरयति । इतरणि लिहितान्यन्यानि पात्राणि मोक्ष्य, अवचिनोति – अवाश्यासादयति । तथेत्यादि । यथा आज्यानि गृहाति तथा मन्त्रेण, घृतान्माज्यार्पणम् । सर्वत्र मन्त्रावृत्त्या नेत्रयोरेव घृतादीनां दानम् । तानीत्यादि । तानेि क्दैौ नििक्षप्तनि तिला क्षतादीनि यथा-पूर्व मन्त्रेण िविनिक्षतानि तथा अपसव्येन पाणिना अपोह्य दर्शपूर्णमासावसरे उप्युक्तानि विलयन्ति पात्राणि पृषदाज्येनापूरितानि प्रेता योपाहरति । यदीच्छेत् सोमयाजिनतन् भारद्वाजेोक्तवत् तदा अमिहोत्र