पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्ये पूर्वापरं दक्षिणन् (१) यथा स्यान् तथा उद्भरणमुत्तारः, अवनगणवनार: । एतेन-मेरोरंह ' इति मन्त्रेण ! तथैव - पूर्ववृत्. अकाची - दक्षिणा दिक् । हन्येन यथा ब्रह्मविष्णु तथा तिलाक्षतेोदकैः दक्षिणाभिमुखो भूवा अपमध्येन कयेन पैतृकेणान्नेन स्टं तमोगुणेश्वरभर्चयति । आभान्क्रमेणेत्यादि । ब्रह्माचा र्यादीनां स्वेऽो होमः ! धात्रादिहोमेषु रुद्रेभ्य: इत्यादीन् प्राचीनावीती कुर्यात् । एताः आहुतीः प्रत्येकं सुवेणाज्येन व्याहृत्यन्तं क्रमेण सर्वेष्वप्रिषु जुहुयात् (इति द्वितीयः खण्डः) इति प्रथमः पटलः ॥ अथ द्वितीयः पटल: (अथ तृतीयः खण्डः) पूर्ववदित्यादि । आवाहने विना मृपिंडानामर्चनं कृत्वा चरुस्थालीं भिद्यात् । चेलोपमार्जनैः । धृतश्स्यस्या चलेन वीजनमुपमार्जनम् । सिग्नातं – वीजनपवनम् । कनिष्ठभमुखैः सस्रीकैः ज्ञातिभिग्सह कर्ता वातास्ते वान्वितिं निः प्रदक्षिणं पञ्यापसव्यं कृत्वा । यथापूर्व तथा शवभारकाः श्मशानाभिमुखं यथा स्यात्तथा शवमुक्तरेण सहोदूत्य पश्चात् यज्ञभांडान् नयति । अग्रे च पूर्ववदेवामेिं नयन्ति । तेषां मृपिंडानां मध्ये वैष्णवं मृत्थिंडमप्सु क्षिपति । ब्राह्मपिंडं तत्रैव पिट्धाति-निस्वनेत् । प्रत्यक् दक्षिणतश्च प्रवणम् - नैऋत्यां प्रवणं गृह्णाति । पश्चिमतो दक्षिणतो परिपाट्या नि स्थलं गृह्णाति । चितचितपदेशान्विशिनष्टि भिन्नेत्यादिना – भित्रं -. स्वतो रेखाकारन्ध्रावितं, छिन्न-संगुरं, सुधिरं . स्वभावतः श्वश्रयुतं, मलम्-अमेध्यं वल्मीक्युतं केशरोमादियुतं भिन्नमृत्पात्रशकालादियुते मनुष्यभृगाद्यस्थिगर्भ धान्य त्वगन्वितं पुरातनोल्मुकान्वितं इरिण्ष रविशेपमथवा अप्ररुढतृणं, वृक्षाधस्थलं अन्यदहनोद्देशं प्रदेश इत्येतान् श्रुर्जयेत् । तत्र - शुद्धप्रदेशे । प्रमाउथै त्रिवीथी मिरपक्रमं दक्षिणान्तं सम्मार्जनं कृत्व, दक्षिणस्यां शाखाविसर्जनं तिलाक्षतै स्थलस्य प्रेक्षणञ्च कुर्यात् । कः – अवटानि । भागाक्गा - चतुरंगुलनिन्नं विस्तारश्च रखनति । शंकुमिति - खदिरादि दृढवृक्षजातं शंकुं । शंकूनि चत्वारि मूलं तीक्ष्णीकृत्य अझै वा चितायामविस्तरोच्छ्वाणि कृत्वा दिक्षु चितादाढर्यार्थ खनति । तत्र दक्षिणाग्राण्येधांसेि असंकुलमि चिनोति । आहिताग्र्यिदि मृत कृष्णाजिनास्तरणं क्रियेत । चितापूर्वमित्यादि । पूर्व -प्राग्भागे । अमीनन्यांश्ध