पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री सूत्र समन्तकं वा दग्धा कृष्णाजिनेनास्थीन्युपसंगृह्य बाससा वैणत्रामे अङ्का अनो भिराकृतिं कृत्वा तदििविधिना दाहयेत् । देशान्तरगते द्वादशवर्षेऽतीते वा तन्मध्ये मृतिवार्ताश्रवणे वा सोऽपि यां दिशं पतिं गतः तस्यां दिश्यवस्थितं कक्ष तदमिभिस्तूष्णीं दग्ध्वा विधिवतिलोदक कुर्यात् । अपि वा पलअश पणीकृति कृत्वा अििभर्दाहयेत् | अजज्ञे अौ शरीरे नष्ट पर्णाकृति कृत्वा अििभर्दाहयेत् । स्थिते शरीरे अग्निाशे पुनराधानं कृत्वा तैर्दाहयेत् । शरीरास्थ्यीनामभावे केवलं निलोदकादीन् कुर्यात् कृत्वा दद्वेदिति केचित् । तथा वक्ष्यतिं श्रौतपावश्चिते - 'यवाहिताि प्रोपितो म्रियेत यां दिशमभिप्रस्थितम्यात् तां दिशं गत्वाऽस्यापिभिन्नुष्णीं कक्षे दहेयुः । अपि वा आकृतिनहनं कुर्युः तवास्यातम् । देशान्तरगतस्य मरणा प्रत्यासन्नस्य पथिकृतेष्टिः कार्या ! देशान्तरमृतस्य शरीरं तैलद्रोण्यामवधाय शकटेनाहरेयुः । निर्मन्थेन दग्ध्वा कृष्णाजिनेन अस्थीन्युपनद्य अहतेन वाससा आवेष्टय दीर्घवंशे प्रबद्धय अनधेो निदधानाः मयता मृथ्भयमात्रभोजिनस्तभाह रेयुः । ग्राममर्थादायां निधाय धीनाहूय पात्राणि तैस्सह श्मशानं नीत्वा दहेयुः । प्रमीत इति स्वजनः श्रुत्वा आकृतिदहनादिपरिधानीयान्तं कर्म कुर्यु । यद्यागतः ती जातकर्मादिलानान्न कर्म कृत्वा पूर्वमेोपयच्छेत । अन्नीनाधाथ पुनस्सोमेन यजेत । व्रात्येन पशुनेति विज्ञायते । इति ! 'तूष्णीमन्वाहार्यपचने व श्रपयित्वा गार्हपत्ये मैत्रावरुणीमामिक्षां कुर्यात् । अन्वाहार्यपचने तूष्णी मुपचरितं चरुं श्रपयति ! गार्हपत्ये मैत्रावरुणीमामिक्षा 'मिति भारद्वाज । इत्यलम् । शवस्य भारका इत्यादि । भारका-वाहकाः । पञ्चसंबन्धिवर्ग अन्ये ब्राह्मणा वा । दर्भाबराः-दर्भ: कीलितान्यंवराणेि बस्राणि येषां ते । पुत्रा यथासंभवं त्रियष्टिकायोगेन-शिक्येन प्रत्येकं गार्हपत्यादीनीन् असंकुलं यथा तथा गृहीयुः । उत्तारेणेत्यादि । उत्तार – आसन्दी । यथाप्रवेशमिति यथा प्रतिनिवर्तने गृहं प्रविशेत्तथा तेनैव पथा गृहान्निर्गमध्य हरेयुः । अपक्रमं