पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ श्री श्रीनिवासश्चसिकृत-तात्पर्यग्तिामणिसहितम् मरणलसिद्धार्थे प्राप्तमिहोत्रादींश्च कुर्यात् । तथ। कृष्णपक्षे भृतथेत् शु पक्षफलसिद्धार्थे कृष्णपक्षावशिष्टदिनान्यपकृष्य सायमातराहुतीनेत् । दशेष्टिश्च पूर्णाहुत्या कर्तव्या । तथा वक्ष्यते श्रौन्प्रायश्चिते । ‘यदि पूर्वपक्षे पूर्वस्यामा हुयां हुतायां यजनानो म्रियेत इक्षिणतो भस्मन्युतरामाहुति निमयेत् । परेयुवां समिति प्रथमामाहुतिं जुहुयात् ! यद्यपष्पक्षे शेषाण्यहानि यावत्पूर्वपक्षे संख्या नावन्ति पयसाऽ#िहोत्रं जुहुयुः । अमावास्या(या)भप्यपकृष्य पूर्णाहुत्या यजेयुः । यदि पूर्वपक्षे नकं. प्रतिकृष्य प्रातरहिोत्रं जुहुयुः परेिस्तरणानि च महरेयुः इति । यद्यश्वारब्वायष्टियां यजमानो धेित सेष्टिः पूर्णाहुत्या कर्तव्या । मध्ये मृतश्चत्तद्धविरादाय स्वाहाकारेण हुला समापयेत् ! तथा वक्ष्यते प्रायश्चिते । ‘यद्युपसधे पौर्णमास्याः पैतृमेधिकमेव मैवमपशहे अधिवृक्षसूत्रे यद्युपसथे अमावास्यायाः पूर्णाहुयैनं याजयेयुः । दिमध्ये विसंस्थितायामिष्टयां यजमानो म्रियेत सर्वेभ्यो हविभ्यैस्समयदाय सर्वा देवता अनुदुत्य स्वाहाकारेणेष्टा अक्षये विष्णवे अमीषोमाभ्यां स्वाहेति जुहुयात् । तथा चातुर्मास्वपशुबन्धसौत्रा मणिषु' इति ! यदि विच्छिन्नामितः तदा यजमानायतने प्रेतं निधाय गार्हपत्यायतने अ िमथित्वा 'यस्यामयो जुहतो मा 'मिति जप्त्वा गाईफ्ये निधाय तूष्णीं विह्मयाज्यं धुवेण सुच द्वादशकृत्वो गृहीत्वा तूष्णीं सर्वाषुि हुत्वा प्रेताधानोक्तवत् ‘जुष्टोदमूना’ इति अभुिपसमिन्थ्य सुचि चतुर्गुहीतमाज्यं गृहीत्वा सप्तत्याङ्कतीर्डत्वा प्रत्येकं ऋतुगृहीतं गृहीत्वा 'पूर्व देवाः –‘प्राणापानौ तथा हुत्वा वृक्षद्वयं, तथा 'अमेऽभ्यावन्–ि अग्रे अंगिरः-पुनरूर्जा-सह रथ्ये' ित तथा महाव्याहृतः तथा व्याहृतीश्च हुत्वा अग्रिहोत्रादिकं जुहुयात् । अरण्यारोपितार्मितश्चत् तूष्णीं मथित्वा गार्हपत्यादिषु हृिय ििधवढुत्वा तैर्दाहयेत् । आत्मारोपितश्चित् लौकिकामेिं गार्हपत्ये निधाय मेतस्य हस्ते समिधं दत्वा मन्त्रेणाबरोप्य तां समिधे गार्हपत्ये निधाय तूष्णीं विहृत्य पूर्व दुत्वा तैर्दाहयेत्। अरण्यारोपितोऽपि निष्टचेत् तद्विधिना नवारणं संगृह्य मथित्व गार्हपत्ये निधाय प्रेताधानाहुतीत्वा तूष्णीं विहूयमिहोत्रं हुत्वा तैर्दाहयेत् । दशान्तरमृतश्चेत् तस्य शरीरं तैलकं कृत्वा शकटादिना स्वग्रामं नीत्वा