पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेित्यादि । आदिशब्देन स्त्रीब्रह्मचार्यनारेपेिकार्यविधुरविधवा गृह्यन्ते । सर्वे ४४७ 3 उन्वाः - मूद्रांझानि ! अद्राय -. झाधान्कमेण संगृझ नम्यै शाभ्यां पश्चिमे गार्हपय प्राच्याहवनीयं दक्षिणेऽन्वाहार्थम् पञ्चाश्चित् आहवनीयस् पुरस्तात्सभ्याक्थ्यौ । अर्धधानी चैत् पूर्वस्वामैपासनर्मेि क्रमेण सन्यस्थ ! यज्ञभांडानि – अवस्कराणि झुवादीनि यान्ति ऐष्टिकानि पाशुकानि आमिहोत्किाणेि तानि । नवानि श्रटशरावादीनि - आदिशब्देन कुभचरुस्था लीतिलोदकुंभादीनि शृह्यन्ते । आज्यादीनीति-आदिशब्देन पालाशी शार्मी वा शाखां दर्भरजमृपिंड्त्रयपाषाणयोसुवर्णदक्षिणादीनि गृह्यन्ते । तान् संभारान् शवस्योत्तरतः अपेः पूर्वस्याञ्च निक्षिपति ! सात्वाऽन्वर्युरित्यादि । यद्यश्वर्युः पुत्रः तदा स लुप्तश्मश्रुकेशः शात्या प्राचीनावृीती 'इमं मे पितरं प्रेतं पितृमेध विधिना संस्करिष्यामी' ति संकल्पयेत्। अकृतनिश्रेत् श्रौतोक्तप्रायाश्चित्तविधिना अमिहोत्रविधानेन जुहुयात् । यथा – 'अमिहोत् होष्यामी' ति संकल्प्य दर्भण शवमभ्वारभ्य स्वायतने निधाय प्राचीनावीती अहितीं दोधि । दक्षि णाधे गार्हपत्ये शीते भस्मन्यधश्रिय दक्षिणत उद्वास्य सकृदेव सर्वे तूष्णीमुत्यू अधस्तात् समिधे धारयति । उपरि हेि देवेभ्यो धारयन् ि| विहारस्य दक्षिणत स्तूष्णीं प्राङ्कवति । स उपसाद्य समिधमादाय स तूष्णीं जुहुयात् । अि वा सोमाय पितृमते स्वाहा इति पूर्वामाहुतिं जुहुयात् । अये कव्यवाहनाय स्विष्टकृते स्वाहा इत्युक्तराम् । प्राश्नोत्सेचनपरिषेवनानि न विद्यन्ते । अपि प्रेरमय इत्यमिहोत्रस्थाल्य बर्हिरा आहवनीये अनुहति । यथाऽऽधानं तथैवमभिहोलं जुहुयात् ! औपासनामाविव परिषेचनव जुहुयात् । यथा स्वमित्यादि । स्वकीये । कृत-ौलको ब्राह्मचारी समावृतः गृहस्थोऽनाहेिताभिः वानप्रस्थो वा यो वा मृतस्य तस्याम्रौ नित्यहोमं तत्तदुक्तप्रकारेण हुनेत् । वैश्वदेवश्च संकल्प्य दक्षिणाभिमुखः परिस्तीये सतिलेनाक्षतेन-लिमित्रैस्तंडुलैः पूर्ववद्वैश्वदेवं हुवा बलिञ्च दद्यात् । रात्रौ मृतचेत् सायममिहोत्रं हुवा दिवा