पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1४३ . जीवितमल्पिित परोक्ष्य-छायापुरुषादिकं निरीक्ष्य, अपं निश्चित्य आसन्न काले निश्चितात् पूर्वस्मिन् तृतीये पञ्चमे नवमे चाहैि ! चशब्टो विकल्पार्थः । भुमू :-मृत्यु दुरतिक्रमं ज्ञात्वा 'कृतकृत्याः प्रतीक्षन्ते' इति न्यायेन मृत्यु प्रतीक्षमाणः, पञ्चप्रकारान् बान्धवान्-स्म न् पुत्रादीन् माताभहवंश्यान् श्वशुरसंबन्धिनः कन्याभ्राहककल्यादातृवंश्यान् बान्धवानाहूय, प्रथमं कुशल अक्षकि कृत्व, पश्चात् स्वशरीरस्थिञ्चि उतःा तेषां ‘सझिौ ऐहलौकिकं पुत्रादीनां संमोगाय अशनवसनाथे क्ल, तथा पारलौकिकं-स्वर्गादिसिद्धयर्थः मात्मनः श्राद्धार्थमुद्दिष्ट च, आत्मनः-स्वस्य सञ्चितं धनं विभजेत्-धनं तेषु तेषु यथाशास्र विभज्य छन् ! उपथित इयदि । सरणदिने संप्राप्त काले उतश्मश्रकेशः वेदशास्त्रविदः प्रायश्चित्तवेिदः शात्, श्रेत्रियान् ब्राह्मणान उक्तवान्धवांश्चाहूय तैरनुज्ञातः सर्वप्रायश्चित्तं यथाशक्ति चरित्वा ! शुचौ देश इयादि-दर्भान् आगमान् । तत्र यदि शक्तः असीत, अशक्तः शयीत । अथा ध्वर्युरित्यादि-अध्वर्युः पुत्रः श्राद्धकर्ता वा ! दक्षिणायनकाले शान्तिजपः । शक्तः स्वयं शान्तिं जपेत् । धर्माधर्मावित्यादि-ऊर्ध्वभावः स्वर्गः अधोभावो नरकः तावूर्वाधोभायौ, ज्ञानाज्ञाने, सुखदुःखे च । ईशते लोकानितीश्वरे विष्णुः, तद्वशात्तदनुग्रहनिग्रहवशात् तेन सह अनुगच्छेताम् । (इति प्रथमः खड:) (अथ द्वितीयः खड;) अथो वै इत्यादि । विगता त्यक्ता अग्लिानां प्राणवायूनां चेष्टा यस्मात्तं विगानिलचेष्ट देहम् । प्राम्यालंकरणं - स्वजनेषु पाईपर्याप्त मंडनादि कृत्वा। अहतेन नूतनवाससा - वत्रण । दशान्तं -दशा स्राश्वलं तस्यान्तमवसानं यथा स्यात्तथा अच्छादयति । तथैवेत्यादि । शयनं औदुबरीमासादीमहंतेन वाससऽऽच्छादयति । तूष्णीं शयनमभ्युक्ष्य । एतत्