पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १३ संगृह्यन्ते । पूर्वबन्-उपनयनोक्तवत् । बरेण सुवर्णेन वेति । निस्स्वधनिकारयं विकल्पः । कृतान्-तत्तदाकृथा रचितान् । आच्छाद्य-पर्णेन प्रच्छाद्य । (इति चतुर्दशः खण्डः) (अथ पञ्चदशः खण्डः) धारयन् मेन पाणिना गृहुन् । ग्रन्था भरणोपरि स्रावयन् । काठमामुच्य-कण्ठे आवद्ध । (इति पञ्चदशः खण्डः) (अथ षोडशः खण्डः) कन्याः खातकस्य पादौ प्रक्षालयति । स वरः । तद्भस्तं कन्यामदस्य हस्तं । आददीत – गृह्णीयान् । कन्याप्रदात्रा दत्तं मधुकै रुातकः प्राक्षीयान् । आचण्याऽचामेत् – आचमनं कृत्वा पुनराधामेत् । भेर्नु बद्ध्वा सबलां गां अग्रतोऽवस्थाप्य धेनुमभिमृश्य विसर्जयति । तामाचार्यों गृह्णीयात् । इति निशेष इत्ये इत्यादि (इति षोडशः खण्डः) अथ सप्तदशः खण्डः) नष्टभ्योऽहीनान् । खातकव्रताङ्गं होमः । एवमपाणिग्रहणन्नित्यं सायं प्राप्तः होमः । बान्धवैः ज्ञातिभिस्सजातीयैव एकपंक्तयुपविधैः सह भोजनम् । धाम पष्टिकसहितं भोजनम् । (इति सप्तदशः खण्डः) (अथ अष्टादशः खण्डः) अथ प्राणामिहोत्रविधानम् । स्वयं ज्योतिः स्वयं प्रकाशः आत्मा . परमात्मा यजमानः, गष्टा भवति । सर्वत्र रूपणं ज्ञेयम् अस्य प्राणामिहोत्रस्य फल-प्रयोजनं, ओोमेि—िऑकारस्य परब्रह्मरूपिणः प्रणवस्या अर्थस्य इदमस्य वाचकमिति विज्ञानस्य अवाप्तिः प्राप्तिः । तदेवमित्यादि । तत् तस्मात्कारणात्। एवम्-अनेन प्रकारेण वान्धवैः सह भुकृता गच्छन्तं तीर्थयात्रार्थ त्रजन्तः शातकम् | ऋणत्रयान्मुक्तोऽनृणो यो द्विज: ब्रह्मपदं परब्रह्मस्वरुपिपदं स्थानमभ्येतेि अभिगच्छति । यः क्रमेण गर्भधानादिसंस्कः संस्कृत: ब्रह्मचारी भूत्रा घेतन्नान्यावरिया दारान् संगृह्य सन्तानं लब्ध्न् सोमयाजी भवति एानृणो ब्रह्मपदमभ्येति नान्यथेति सान्त्यवचनपूर्वमुक्ता मांलादिः वारयेत् । दारसंग्रहणार्थ रुन्धेत्। वीप्सा परिसमाप्तौ। इति षष्ठः पटल: (इत्यष्टादशः खंड:) इति द्वितीयः प्रश्न बाह्या