पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ श्री श्रीनिवासनखिकृत-तत्यर्थचिन्तामणिप्सहितम् (अथ दशमः स्वण्डः) अल खण्ड ऋतन्म:, क्रमात् सूक्तपाठन क्रमश्चोच्यते (इनि दशमः खण्डः) (अथैकादशः खण्डः) 'इति ऋताशयण विज्ञायते' इति सूत्रात् अस्य ब्राह्मव्रतविसर्गान्ते प्रोक्तस्य शुक्रियन्नतस्ख पारायणव्रतमर्यादात्वात् विलक्षण संस्कारपरिकर्मितत्वाञ्ध पृथगुपादानम् । रेफाथति-हिंसति । (इत्येकादशः खण्डः, (अथ द्वादशः खण्डः) वेदान् वेदौ वेदं धेत्यादि । वेदान् ऋग्यजु स्साममुखान, वेदावृथ्यजुी , वेदमृग्वेदं वा – स्वसूतं यद्वेदमूल स्वसूत्रेण सहितं स्वशाखामध्यापयति । अन्तराऽप्येवमिति । उपनयनमासाऽषाढ. मासयोर्मध्ये। अध्यापयितुकामः एवंप्रकारेण हुत्वाऽध्यापयेत् । अर्धाधिकृपञ्चमान् अर्धाधिकाष्ठान्वा मासान् तूष्णीं स्थित्वा आगामि पैौ३ मधे वा मासे उपा कर्मोक्ततिथिषु ग्रामाद्वहेिर्जलसमीपे उपाकर्मवत् होमं व्रतविसर्गश्च हुत्वा अश्याथान् विसृजेत् । अथ श्रावणे पौर्णमास्यामित्यादि । पूर्ववदाघारं हुत्वा अ िपरिस्तीये शिष्यं चापयित्वा पूर्बक्रतबन्धं धातादि पञ्चवारुणं मूलहोमं स्विष्टाकारान्तं जुहोति। अस्मिन्नेबास्रौ साविश्या पालाशादिसमिधां सन्ने जुहोसि । अध्ययनपारायणायेति । वेदाध्ययनपरिपूरणाय भवति श्रावणमुपाकर्म । इति पञ्चमः पटलः । । (इति द्वादशः खण्डः) अथ षष्टः पटलः । (अथ त्रयोदशः खण्डः) उदगयने- उत्तरायणे । आधारं हुत्वा-शकियत्रतबन्धवत् धातादिहोमः । वस्रावगुण्ठनं-वेष्टनं । 'इमं स्तोम' मिनि प्रधानो मन्त्रः । अमन्त्रवत् नापितवपनम् । शैताः स्वाभाविका उणः-अमितप्ताः, यथा शरीरस िहतं तथा िमश्रकृत्य तैः प्रेक्षयतीति यत्तदेतत् स्रातकं कर्म। पूर्व-यथापूर्व, 'इमै स्तोम'मिति प्रधानमाहुतिं हुत्वा आदित्यस्यो दयात् पूर्वं ब्राह्यत्र पूर्वबद्धं विसृज्य तदानीमेव शुक्रियव्रतबन्धसिगौ कुर्यात्, न षाण्मासिकं लैमासिकं व स्यादित्वेक्रे वन्ति । (इति त्रयोदशः खंड:) (अथ चतुर्दशः खंड;) आभरणादीनि कुंडलमणिहारांगुलीयकादीनि । आदिशब्देन पुष्पांजनदर्पणदंड्छन्नपादुकामेखलेोपवीतानिवाहनमधुपर्कादीनि