पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृध्यसूत्रम् निवेशनम् । ‘राष्ट्रभृदसि ! इति कूर्च यथालिंगं दद्यात् । शनमिन्वित्यलापि आदित्यस्यैव प्रदक्षिणनमस्कारौ । शिष्यमभिसुश्वमासयनि । उत्तमांग-शिरः स्पृष्टा 'अधीहि भो। इति तेन प्रार्थितो गुरुः “अथाह सावित्री 'मिति शिंष्य मनुशाति, 'गणानां ? त्वेतेि गणमुख्यप्रणामः । दक्षिणकणें जप्त्वाऽध्यापयति । इति तृतीयः पटलः । (इति षष्ठः खण्डः) अथ चतुर्थः पटलः । (अथ सप्तमः खण्डः) सावित्रतबन्ध करिण्ये इति संकल्पः । मन्त्रलिंगात् सविता. देवता यस्य ऋतम् नत् सावित्रं - तच तदूतम् । ब्रह्मचारी जुहोति -मन्त्रलिंगात् । शिप्यं योजयेत् । आचार्य नियोजनानन्तरं यावत्समावर्तनं तावत्पर्यन्तं समिदाधानं करिष्ये इति संकल्प्य समिदाधानमारभते िशष्यः। साधावेन पणिना परिमार्जनम् । (इति सप्तमः खण्डः) (अथ अष्टमः खण्डः) अन्तहोमो हूयते इत्यादि । ब्रह्मचारी भवति । सावित्रतादृध्च 'मित्यादिभिरनन्तरावस्थाः धर्मे वक्ष्यन्ते । इति चतुर्थः पटलः । (इत्यष्टमः खंड:) अथ पञ्चमः पटलः । (अथ नबमः खण्डः) पारायणं – वेदाध्ययनं, तदर्थानि ब्रतानि पारायणव्रतानि । उपनयनादूर्वे चतुर्थे तत्रासंभवे पञ्चमे सप्तमे वा अहनि सावित्रब्रविसर्जनं प्राजापत्यत्रबन्धश्च कुर्यात् । पुन्नामनक्षत्राणि मृगशीर्ष मूलशतभिषगादीनि । 'ा प्राजापत्यं सकित्र त्रिरात्र 'मिति स्मृतिः (?) !-नद्यादि जलसमीपे गृहे गोशालायां वा गुरुः पूर्ववदुपनयनाग्राबाधारं कृत्वा अमेिं परिस्तीर्य धातादिपूर्व सावित्रतसूक्तभाज्येन हुत्वा । 'अग्ने ऋतधत’ इति पञ्चभिर्मन्त्रै समिद्रिहॉमः । आज्येन त्याहृतिहोमः । वस्रदण्डादीनीत्यादिशब्देन मेखलोपवीत कृष्णाजिनानि गृह्यन्ते । सावित्रतविसर्जनान्तरं प्राजापत्यत्रतबन्ध उच्यते. धातादि पूर्वमित्यादिना । धार्षिकं प्राजापत्यत्रतबन्धमित्यादि । व्रतबन्धकालादारभ्य आसंवत्सरमेव तद्व्रतकालः । 'प्राजापत्ये त्रिसंवत्सराद्रश्र्वे न तिष्ठ' िित धर्म वक्ष्यते । यद्यदृत्रतं पूर्वं वन्नाति काले तत्तद्व्रतं विसृज्य अन्यद्वितरद्वनन्तरं व्रतं बभ्राति । मर्वत्र होमं कृत्वा तत्तटुव्रतं बद्धा तत्तत्काण्ड्राभ्ययनं कृत्वा तदन्ते तद्व्रतं विसृश्य अन्यद् व्रतं बन्नीयादित्यर्थः । (इति नवमः खण्डः