पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्

ऋश्यदांगः - न् । देवलः-

ीणामेव तु यत्तस्मान्मातृश्राद्धं तदुच्यते । नाहीं (?) 'पिंडाध्यसंयोगे सुरापानसमं हि न ' । इनेि न कालनियमो ज्ञेयो न भैट् गुरुशुक्रयोः' । इति 'ीणामाधस्य वै भर्तुः यद्रोत्रं तेन निर्वपेत् । थदि त्वक्षनयोन्स्यिात्पनिम्न्यं समाश्रिता । नोत्रेण तदा देयं टुिं श्राद्धे तश्रेोदकम् । ॥ इति अन्न पात्रे समुद्धत्य सर्वस्य प्रकृतस्य च । देवतायतनं कृत्वा तत्र श्राद्धं प्रकल्पयेत् । प्राद्रौ तदन्नन्तु दद्याद्वा ब्रह्मचारिणे ' । इति 'महागुरुनिपाते तु प्रेतायै यथाविधि । कुर्यात्संवत्सरादर्वाक् कोधिं न पार्वणम् ' ॥ इति भहाः रुनिपातते । ४४३