पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् | पञ्त्रम प्रश्न व्युत्क्रमेण हि सपिंख्यं कार्यमाचार्यसम्मतम् । तथाऽप्यूर्वस्य सापिंडथे कृतेऽस्य पुनराचरेत् | जीवपिता पितामा भातुः कुर्यात्सपिंडताम् । प्रमीततृिकः पिला तिाभक्षदि वा सुतः । मृते पितरे च यथा जीवेद्वाथ पितामहः । तेन देयाः लयः पिंडाः प्रपितामहपूर्वकाः ! पुत्रवत्याः स्त्रियाः पिंडं पितामहादिभिस्सह । अपुत्रोपितः पिंडं भर्तृपिडेन योजयेत् ' । इि वृहस्पतिः – 'मातर्यपि च बृत्तायां विद्यते च पितामही । प्रपितामहीपूर्वन्तु कार्यस्तत्राप्ययं विधिः । २.पितुः पितृकृत्येषु वेष्टकरो () न सिद्धयति । न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति स्मृतिः । सपिंडता विवाहानां(?) कर्तव् अतिपुलकम् ? ।। इति इदमन्योन्यविरुद्धविषयम् । जालुकणिः – ‘प्रेतत्वञ्च विनिस्तीर्ण आप्तः पितृगणन्नु स । च्यवते पितृलोकातु पृथक् पिंडनियोजित । ते त्वपुलैरदरिर्वा भ्रातृभिर्नेव डिकम् ।। पर्वविषयम् – 'नासपिण्डे कृते प्रेते पितृकार्य च कारयेत् । कृतेषु धनभिश्रेषु सपिंडीकरणं विना । लीपिंड भर्तृपिंडेन संयोज्य पुनरेव तत् । पित्रादिपिंडे संयोज्यमिति शास्त्रस्य निश्चयः । ।॥ इति पुत्रवतीविषये । अनुमरणे खपिंड भर्तृपिंडेन संयोज्य पुनर्वर्गत्रयस्यापि पिंडं त्रेधा कृत्य पितृवर्गेण मातृवर्गेण च योजपेत् । ‘संवत्सरे व्यतीते