पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्य लौगाक्षिः- पैठीनसिः - ग्रन्थः । Tन्म '

कन्य

मातुस्सऐिंदीकरणं मातामक्षदिम्सिट्ट । पतिः कुर्यादप्तायाः ऋडैिम्माह योजनम् ।

झीभिर्वा पुलवत्यास्तु नयुनः पितृभिस्मह' । इति 'मातामहस्य गोत्रेण मातुः डिोदकक्रिया । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिः ।। ब्राक्षादिषु विवाहेषु याची?)ढा कन्यका भवेत् । भर्तृगोत्रेण कर्तव्यास्तस्याः पिंडोदकक्रियाः । आसुरादिविवाहेषु पितृोवेण धर्मवित्' । इति 'अपुत्रायां मृताथान्तु पतिः कुर्यात्सपिंडनम् । श्वादिमेिस्सदैव स्यात् पुत्रवत्याः स्त्रिया भवेत् ॥ मार्जनादिषु सर्वेषु चतुर्थो विनिवर्तते' । इति देवलः । ‘पितृशव्दस्तु पितृसामान्यवाचकः । पितामहादिसंबन्धमन्न मन्त्रादिष्हयेत् । “अध्षस्थानमन्नन्तु तपूर्व महामुनिः । भुञ्जानानाभिमुल्येन पुण्यसूक्तानुकीर्तनम् । तदपिश्रवणे नाम तदप्योचिवान् मुनिः ।