पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४० श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न ब्राणानां तर्पणमनेन पूर्ववत् ।। १४ ।। अष्टकोक्तवत् तांबूलं दक्षिणादिकञ्च दत्वा विस्जेत् । “एव वोऽनुगतः प्रेतः पितृसामान्यमाप्तवान् । शिवं भवतु शेषाणां जायन्तां स्थिरजीविनः' ॥ इतिं संप्राप्यै पितृन् (मेतयुक्तान्) विसृजेत् डिसंयोजनादूर्वे चतुर्थो विनिवर्तते । इति वचनात् “एष पितृत्वं प्राप्त ' इति वचनाश्च । पितुः प्रपिता महान् विहाय स्वपितृपितामहप्रपितामहान् इत्येव कुयात् । यथैवैतत् (ख)वत्सो गवाश्वाजमद्दिवमंडलेषु यत्र भ्चन गतां मन्वेष्य तापेव तर्पणतेि तथैव यथाविधि दत्तजलपिडदानादि यत्र बा गतै तमेकानूद्दिश्य (वानुप्रविश्य) प्रीणयति ।। १५ ।। अन्न गोवत्सदृष्टान्तमुखेन पितृभ्यः कव्याभिकारं प्रतिपादयति, यथेत्यादिना । यथा धेनुसहस्रषु वत्सो विन्दति भातरम्' । इत्यादि तस्मात् प्रयत्नेन पैतृकं कुर्यात् ॥ १६ ॥ तस्मादित्यादि । ‘देवकार्यादपि मुने पितृकार्ये विशिष्यते । इति च नात् पैतृकं कुर्यात् । 'मास् नास्तिको भू'दिनि ब्राह्मणमिनि सपिंडीकरणम् ॥ १७ ॥ तस्मात् द्वितीये (तृतीये) धाद्धि तेभ्यस्त्रयाणां पिंडानां क्रमेण निर्वापणमष्टकां करोतीति विज्ञायते ।। १८ ।। तस्मादित्यादि ! तमात् - सपिंडीकरणात् । एतत्क्रमनिर्वापश्राद्धं, पार्वणवत् पितृपितामह प्रपितापहानित्येव कुर्यात् । अत्र कानि घन प्रकृतानि वचनानि । ‘सपिंडे दाहदिवसे जनैस्तद्ग्रामवासिभिः । श्वस्तो नैव गन्तलयं गतश्चेन्मरणं भवम्' । इतिं