पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्म । 3ाम तृपतामहमपितामहानामावाहनपात्रोदकैम्सह संयोजयेत । एवमेशान्यपात्राणि पादेष परिन्सिरान्ते पितृत्वं आप्तवान् तसाद्यत्नेनैनमुद्दिश्य पैट्कं कुर्यात् ॥ ११ ॥ यस्यादित्यादि । तस्मात्-सर्पिडीकरणात् तृिसमानत्वं प्राप्तवान् तत्सर्वं जलपिंडदानादि विना अन्य नाझा 'पितृभ्य’ इति तत्सर्वमित्यादि । डिसंयोजनादूर्व मेतशब्दं विहाय कुर्यात् । झातातपः- ‘न पृथक् पिंडदानन्तु तसादूर्व विधीयते । प्रेतानामिह सर्वेषां मन्त्रेण नियोजितः । थावन्तः पितृलोकाय पृथक् पिंडे नियोजिताः(३) । इति अत स्वर्गाधेयश्राद्धं केचिद्वदन्ति । अवाच्यामवटं स्थ(ण्डि)लवदायतावन्तं स्खनित्वा उदकुमेन ‘ऊर्ज वहन्ती रिति तर्पयित्वा मुखवासादिदक्षिणां दत्वा शर्षेणाच्छादयित्वा