पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८४ धी श्रीनिवालमधिकृत-तात्पर्यचिन्तामणिसहितम् तस्मात्तेषां चतुर्णाः पेिडनिर्वापः क्रमेण भवतेि ॥ ९ ॥ तमादित्यादि । उक्तञ्च चतुरो निर्वपेडिन् पूर्वं तेषु समापयेत् । ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते' । इति तस्मात् - 'लेपभाजश्चतुर्थाद्या' इत्यस्मात्कारणात् !! [पञ्चभ प्रश्न तस्य च स्थाने तथैव पडंमेकै निर्वाप्य ‘पितृस्थानगताय' इति तपिंडं त्रिधा कृत्वा पिडे डेि तदेकैकभागं निक्षिपति ॥ १० ॥ तस्य चेत्यादि । प्रेतस्य च स्थाने । तथैव-एकोद्दिष्टवत् । प्रेतबहु त्वेऽपि स्वानमेकमेव । अन्यथा चेदमवस्था स्यात्- अनुक्तत्वात्-योग्य तांसंभवाच स्थानमेकमेव ! पूर्ववत् शूर्पप्रच्छादनान्तं कृत्वा ब्राक्षणान् भोजयित्वा तेष्वाचान्तेषु 'पितुर्गेत्रस्य शर्मणः प्रतत्वविमुक्तिद्धारा वस्वादिपितृ लोकमायै तत्पितृपितामहप्रपितामहानां गोत्राणां शर्मणां वसुरुद्रादित्यरूपाणां पिंडैस्सह गोत्रस्य शर्मणः पितुः तस्य पिंडं संयोजयिष्ये' इति संकल्प्य पश्चात् तुिः वैतरणीनधुतरणार्थ वैतरणीगोदानं संकल्प्य गोदानं कुर्यात् । आसनादिभिः ब्राह्मणमभ्यच्ये उत्थानं (?) दक्षिणाग्रीवं तमुद्दिश्य तु गां त्यजेत् । यथा कथञ्चिन्नो मृत्युः भविष्यति जनार्दन । तन्तु कालं समुद्दिश्य दत्ता विप्राय गौर्मया । या वै वैतरणी प्रोक्ता पूयशोणितवाहिनी । तामुत्तारय मां देवि भूत्वा त्वं कामदोहिनी । विष्णुदेवा द्विजाः प्रोक्ता भूरिवापद्विनाशनाः । सदक्षिणा मया दत्ता तुभ्यं वैतरणी नमः । दता गोर्यस्य सार्पिञ्च स तां तरति नेतरः' । इति