पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तीर्यार्चयित्वा पितृस्तत्स्थानात्प्रफुखत: तस्य च स्थानं कृ7; तथैव पूर्ववदित्यादि । पूर्ववत् - कोद्दिष्टवत् सिकताभिरुदक्प्रागपरभरनि मात्रं क्तिस्यायतं दक्षिणी भागोन्नतं स्थानं कल्पयित्वा तत् पिंडस्थाने | अर्च यित्वा - आवाह्याचैयित्वा ! तस्य च-प्रेतस्थ च । तथैव-त्रिादिवत् । प्रभुरतः पितृस्थानस्यैशान्ये नान्नाऽचयति'इत्युक्तत्वात् । न () मन्त्रः । 'आम् आगच्छ'विति भास्करादिभिरुक्तम् । 'आमा वाजस्ये ! ति पात्रं संक्षालयति ।। २ ।। तत्र 'अन्निरिन्द्रिा' इत्यरु निक्षिप्य सतिलं च चतुर्धा कृत्वा पिंडान् करोति ।। ३ ।। 'अयमोदन ! इति डिांस्त्रीन् प्रधानाम् निर्धपनि ।। ४ ॥ अथमोदन इत्यादि । लीन् प्रधानानेिनि–‘प्रथम ये मृताः इत्यादि वक्ष्यमाणत्वात् प्रेतपिंडस्य ज्ञातिवपिंडेन सह संयोजनासंभवात् प्रधानाः िपत्रादित्रय उद्दिश्यन्ते । पितामहे जीवति प्रपितामह प्रपितामह वृतिाम्ठ्ठानामेव पिंडदानम् । प्रपितामहाद्यः पित्रादिशब्दवाच्या भवन्तीति ज्ञापयितुं 'प्रथमं ये मृता । इत्यादि वक्ष्यते । प्रथमं ये भृनास्ते पितर उच्यन्ते ॥ ५ }} तत्पूर्वमृताः पितामहाः ।। ६ ।। तेषां पूर्वमृताः प्रपितामहाः ॥ ७ ॥