पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ श्री श्रीनिवासान्विभृत-तात्पर्यन्तिभणिसहितम् [पञ्चम प्रश्न 'वीतिहोत्रमित्यादि तूष्णीं कृत्वा पूर्ववग्डिं दत्वा शूपेणाच्छाद्य ब्राह्मणान् भोजयेन् । एकोद्दिष्टवत् प्रेतस्य होमं पिण्डं च दत्त्वा सर्वमुक्तमाचरेत् । ह्यः - 'नाझा होमं पितृभ्यश्च प्रेक्षाय चरुण हुने ' इतेि विशेष । अक्षतादिनाऽचयित्वा तिस्रः समिधः 'अश्वे क्षव्यवाहनाथ खधानस्वाहा । इत्युत्तरस्यां 'सोमाय पेिमते स्वधा नमस्स्वाहा' इति दक्षिणतः ‘यमाय चांविरस्पतये स्वधानस्वाह।। इति अध्ये चक्षुरसस्यमिति होमश्च ।। ८ ।। उन् पितृदेवत्था हुत्वा 'पृथिवीगतेभ्यः पितृभ्य ' 'अनरिक्षमतभ्यः पितामहेभ्यः' 'दिवि गनेभ्यः प्रपितामहेभ्यः' इति जुहुयान् ।। ९ ।। स्मृत्यन्तरे – 'अक्रमेण मृतानाञ्च सडिीकरणं यदि । यदि माता यदि तिा ... ... ...! चतुर्णा निर्वपेपिंडान् इति () डैियिोजयेत् ॥ इति सुमन्तुः– ‘त्रयाणामपि पिंडानामेकेनापि सपिंडने । पितृत्वमश्नुते शेत इतेि धर्मो व्यवस्थितः ।। इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदन्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने तात्पर्यचिन्तामणौ पञ्चमश्ने चतुर्देशः खष्टः ।