पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] एवं विश्रेदेवानां नृिणामेकमेकं वा ब्राक्षणवरणे कुंडत्वये पूर्वक्त पादप्रक्षालनं कृत्वा आचम्य कृसरतांबूलादिकं अभ्धग दत्ना खानार्थ िवजेत्। ततो वैश्वदेवाघारं कृत्वा पूर्ववत् तिलोदनं कल्यमविद्धा पाचयित्वा स्रात्वा आगतान् आहूय पूर्ववत्पादैौ प्रक्षाल्याचम्य उक्तस्थानेष्वासयित्वा अष्टकाक्त क्श्विदेवयोः पितृणां विष्णोश्च अध्यवाहनादिकं एकोर्दिष्टवत् निमित्तस्य च पूजादिकं कुर्यात् । तत्र पितृशामध्यैकाले याशशल्क्यः - 'गन्धोदकतिलैर्युक्त कुर्यात्पालचतुष्टयम् । अध्यर्थं पितृपात्रेषु प्रेतपात्रं मसेचयेत् । 'ये समझना' इति द्वाभ्यां शेषं पूर्ववदाचरेत्' इति एवं निध्यैपालेषु प्रेतपात्रोदकं ‘ये समाना' इति किञ्चित् संयोज्य करणाध्र्यानि पूर्ववदभ्यध्यै होभमारभेत । (?) दत्वा अत्र स्मृति – ‘पेिस्रोस्सपिंडीकरणे पार्वणे च विशेषत । औपासनाौ होमः स्यात् अन्येषां लोकिके भवेत् । भातुस्सपंत्र्यास्साििडयं कुर्यादैौपासने यदि । पुनकिंवाहः कर्तव्यो ौलिके न तु वैदिके । फिलोस्सपिंडीकरणं कार्यौपासनेन तु । मातापित्रोर्वेनाऽन्येवां लौकेिकाठौ समाचरेत् ।। इति विश्वभ्यो देवेभ्यो जुष्टमिति क्रुं पितृभ्यो जुष्ट िित तिलोदनश्च पचेत् । दक्षिणत उद्धास्य छुल्याश्चदाधिश्रित्य दक्षिणत उद्वासयेत् । बैश्वदेवं हुत्वा प्राचीनावीती 'वीतेि होतं' इति समिधे कव्य माविद्धथ दग्ध्वा ‘पृथिवीगतान् ? 'अन्तरिक्षगतान्' दिविगता' निति पितृणामावाहनम् ॥ ६ ॥ जुष्टाकारादि संधापनान्तं कर्म कुर्याद् ।। ७ ।। वैश्वदेवमित्यादि । अौ होमं करिष्य इत्युक्ता 'कुरुष्वेति तैरनुज्ञातः अभिं परिषिच्य पूर्ववद्वैश्वदेवं पैतृकच हुत्वा प्रेतार्थ समिधं कव्यमाविद्धय दग्धा