पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न वैश्वदेवःऽधारं श्रपणं पूर्ववत् तिलोदनस्य ।। ५ ।। वैश्वदवाधारं इत्यादि । यूर्ववत्-अष्टकावत् । सपिडीकरणप्रयोगः । 'तुिः गोत्रस्य शर्मणः प्रेतस्य त्वविमुक्तिद्वारा क्वादिषुण्यलोकमाप्यथै ततृिपितामहप्रपितामहैः सह समानोदकक्रियासिद्धयर्थं पितामह प्रपितामहादीनां गोत्राणां शर्मणां चसुरुद्रादित्यरूपाणां पार्वणविधानेन पितुः गोत्रस्य शर्मणः एकोद्दिष्टविधानेन च एवमुभयात्मकं पिंडीकरणमन्नेन हविषा पार्वणविधानेन अद्य करिष्ये' इति संकल्ल्य पूर्वेद्युरेव विश्वेदेवार्थे द्वै पित्रर्थे बीन् निमित्तार्थमेकं विष्वर्थमेकमित्येवं वरयेत् । स्मृत्यन्तरे– 'पिंडीकरणे िवणु िनत्यमभ्यर्चयेजिः। सप्तकन्तु तदाख्यातं विना विष्णु कथं तथा । यत्किञ्चित्पार्वणश्राद्धं तत्र सर्वत्र वै द्विजः । यजेत विष्णुमित्येवं श्राद्धं सिद्धयतेि नान्यथा' । इति गृह्यः – “पितुर्मरणमारभ्य द्वादशे दिवसे सति । पितामहादिभिस्साधैं सपिंख्यस्य प्रसिद्धये ।। समानोदकभावस्य सिद्धयर्थञ्चापि तत्सुतैः । पितामहानाभन्येषां विधिना पार्वणेन तु ॥ स्वपितुः प्रेतभूतस्य एकोद्दिष्टविधानतः । इत्थश्च पार्वणैकोद्दिष्टाभ्यामुभयरूपकम् । सपिंडीकरणश्राद्धं पितृपूर्वमुदीरितम् । मेतपूर्वं वदन्त्येके तदसांप्रतमीरितम् । विश्वेदेवार्चनं कृत्वाऽधन्तरं पितृपूजनम् । एकोद्दिष्ट निद्धिन्तु यदस्यावहनादिक्रम् । तत्सर्पिडीकृते त्वेकोद्दिष्ट. समाचरेत्' । इति