पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धः 'एकादशाहे कुर्वनि साकिस्तू पिंडनम्।

  • ादशाहादिकालेषु यामिकोऽनकिोऽपि वा ।

द्वादशाहादिक्रमे ... ... । .... कौऽनभिर्यथा भवेत् । सपिंडीकरणं तस्य कार्य पक्षे तृसोटके । आशैचान्ते भवेद्राज्ञां वैश्यानाश्च सपिंडनम् । शूद्राणाश्च दाहे तत्कर्ता तत्कालत: शुचः' । इि मन्न्नव हि शूद्राणां द्वादशाहे सपिंडनम् । एकादशादिििदने एकाहस्य द्वितीयके । त्रयोदशेऽह्नि वा मासे लिपक्षे वा तृतीयके । घट्टेवैकादशे मासि वत्सरे वा शुभागमे । सपिंडीकरणं कुर्याद्येन लपि जायते । सर्पिडीकरणप्रेते पैतृकं पदमस्थिते । आहिताझेः सिनीवाल्यां तृियज्ञः प्रवर्तते । येष्ठपुत्रोऽनमिमांश्चेत् कनिष्ठस्त्वभिान् यदि । कनिष्ठ एव कुचन मातापित्रेोस्सपिंडनम्' ! इ:ि पैठौनसिः 'सपिंडीकरणं युलः पितुः कुर्वीत येोऽप्तिमान् । अनप्तिस्तु क्रियां नान्यामेकोद्दिष्टादृते कचित् । ज्येष्ठपुत्रोऽनमिमांस्यात् कनिष्ठस्त्वमिमान् भवेत् । ज्येछेनैव तु कर्तव्यं कनिष्ठोऽौ जुहोत्यथ' । इति तस्मात्-प्रेतत्वविमोचनकारणात् । प्रेतपिंडं गृहीत्वा त्रिधा विभज्य पितृस्थानगतायेति क्रमेण त्रिभिः पिंडैः तस्य पिंडस्यारोपणं कुर्यात् । अनेन सपिंडीकरणप्राधान्यमुक्तम्