पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमविभू-तात्पर्यन्तिामणिसहितम् स्रोधशेऽहि मासे वा त्रिपक्षे वा तृतीयके । दया डिप्रवेशनं कुर्याद्येन् लुप्त न जायते । एकादशदितिदिनं मासान्ते वापि यश्चरेत् । । न तारवारादिशुद्धिरन्यत्र तु विचारयेत् । साकिस्तु यदा कर्ता पुत्रो वाप्यमान् भवेत् । द्वादशाहे सदा कार्य सडिीकरणं पितुः । अन्येषामपि सर्वेषां द्वादशाहो विशिष्यते' । इति कष्णजनिः– 'सर्पिडीकरणं कुर्यात्पूर्ववचासिमान् द्विज । परते दशरात्राचेत् कुहूश्ब्दोपरि ततः () ।। एकादशाहमारभ्य यामाषोडशाद्दिनात् । पञ्चम एकोद्दिष्टस्य दिवसे सपिंडीकरणं विना । श्राद्धं कुर्यात् पितृक्रोधात्ल खलु नक्षहा भवेत् ' । इति बृहस्पतिः - 'द्वादशाहादिकालेषु सपिंडीकरणं न चेत् । तत्र प्रशस्तसमयं परिशोध्य समाचरेत्' ॥ इति प्रजापतिः – 'एकादशेऽहि विभाणां द्वादशेऽहनि या चरेत्। । आशौचान्ते भवेद्राज्ञां वैश्यानां तु सपिण्डनम् । । इति भविष्यत्पुराणे - 'द्वादशेऽहनि षष्ठ वा त्रिपक्षे वा त्रिमसि वा । एकादशेऽपि वा मासि मंगलं स्यादुपस्थितम्' । इति आनन्याकुलधर्माणां पुंसाचैवायुषः क्षयात् । अस्थिरत्याच्छरीरस्य द्वादशाहः प्रशस्थते । । इति हारीतः- 'या तु पूर्वमावास्या मृतौ स्याद्दशमी भवेत् । सपिंडीकरणं तस्यां कुर्यादेव सुतोऽग्रिमान्' । इति